SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् मूलम् - धम्मले द्धं मियं काले, जत्तत्थं पणिहाणवं । नोइमतं तु भंजेजी, बंभचेररओ सया ॥८॥ छाया - धर्मलब्धं मितं काले, यात्रार्थं प्रणिधानवान् । नातिमात्रं तु भुञ्जीत, ब्रह्मचर्यरतः सदा ||८| टीका- 'धम्मल' इत्यादि । प्रणिधानवान् = प्रणिधानं - चित्तसमाधिस्तद्वान्, तथा ब्रह्मचर्यरतो भिक्षुः मलब्धं = धर्मेण = मुनिकल्पानुसारेण लब्धं प्राप्तं, न तु प्रतारणादिना, तथा मितम् =परिमितम् - 46 अद्धमसणस सव्वं जणस्स कुज्जा दवस्स दो भाए । वा उपवियारणट्ठा, छन्भागं ऊणयं कुज्जा 99 ॥ १॥ (पणीयं भतपाणं खिष्पं मयविवडणं-प्रणीतं धनम् ) प्रणीत भक्तपान तथा जिससे शीन पान (निच्चसो नित्यशः) सर्वदा (परिक ॥ यह सप्तम समाधिस्थान 'धम्लम' इत्यादि १० भक्तपानं क्षिप्रं मदविवकामोद्रेक बढे ऐसे भक्तपरिवर्जयेत्) त्याग करे 11911 - अन्वयार्थ - (पणिहाणवं - प्रणिधानवान् ) चित्त की समाधि संपन्न तथा बंभचेररओ- ब्रह्मचर्य की रक्षा करने में सदा सावधान साधु (धम्मल - धर्मलब्धम् ) मुनिकल्प के अनुसार प्राप्त हुए तथा (मियं मितम् ) मर्यादायुक्त, जैसे ভ३ "अद्धमसणस्स सव्वं, जणस्स कुजा दवस्स दो भाए । वाउपवियारणट्ठा, छन्भागं ऊणयं कुज्जा" ॥ १ ॥ पाणं विष्पं मयविवडूणं-प्रणीतं भक्तपानं क्षिप्रं मदविवर्धनम् प्रशीत मोरा४ पाली तथा भेनाथी डाम छत्याहि वासनाओ लगृति थाय सेवा मेरा पाणीना निच्चसो- नित्यशः सही परिवज्जए - परिवर्जयेत् त्याग अरे. ॥ ७ ॥ उत्तराध्ययन सूत्र : 3 'धम्मलर्द्ध' इत्याहि ! अन्वयार्थ – पणिहाणवं प्रणिधानवान् वित्तनी समाधी संपन्न तथा बंभचेररओ-ब्रह्मचर्यरतः प्रायर्यांनी रक्षा उरवामां सहा सर्वही सावधान मनी रहेता साधु धम्मलद्धं - धर्मलब्धम् मुनि अनुसार प्राप्त थयेस मेयं - मितम् भर्याडायुक्त "अद्धमसणस्स सव्वं, जणस्स कुज्जा दवस्स दो भाए । वा उपविचारणट्टा छन्भागं उपाय कुज्जा ॥ १ ॥ 99
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy