SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र टीका--'अहंच' इत्यादि हे रथनेमे ! अहंच भोगराजस्य तन्नाम्ना प्रमिद्धस्य पौत्री, उग्रसेनस्य च पुत्री अस्मि, स्वंच अन्धककृष्णे: अन्धकष्णिनाम्ना प्रसिद्ध स्थ पोत्र: समुद्र विजयस्य च पुत्रोऽसि । एवमावां महाकुलसंभूतौ स्वः। तस्मादावां महोचे कुले-स्व-स्ववंशे-गन्धनौगन्धनसर्पवद् वान्तभोजिनौ मा भूवम्मा भवेव । गन्धनसर्पा हि मन्त्राकष्टा ज्वलदनलपातभीरुतया वान्तमपि विषं पिबन्ति, तथा आवाभ्यां परित्यक्ता वान्तसद्रशाः कामभोगा न पुनरासेव्या इति भावः । तर्हि किं कार्यम् ? इत्याह-संजमं इत्यादि-तस्मात् हे रथनेमे ! त्वं निभृता= निश्चलः विषयादिभिरक्षोभ्यःसन् संयमम्=अनश्वर सुखसाधनभूतं निरवधक्रियानुष्ठानं चर-पालय ॥४४॥ 'अहं च भोगरायस्स' इत्यादि। अन्वयार्थ-हे रथने मे ! (अहं-अहं) मैं भोगरायस्स-भोगराजस्य) भोगराज की पौत्री तथा उग्रसेन की पुत्री हूं और (तं-त्वम् ) तुम (अंधगवहिणो असि-अन्धकष्णेरसि) अंधष्णि के पौत्र एवं समुद्रविजय के पुत्र हो। इस तरह हम तुम दोनों महाकुलीन हैं। अतः (गंधणा-गन्धनौ) गन्धनसर्प की तरह हम वान्तभोगी (मा होमो-मा भूर) नहीं नरें। किन्तु हे रथनेमे ! (निहुओ-निभृतः) विषयादिकों से अक्षोभ्य होकर (संजमं-संयमम्) अनश्वर सुख के साधनभूत ऐसे निरवद्य क्रियानुष्ठानरूप संयम का (चर-वर) पालन करो। भावार्थ-राजुल कहती है कि हम तुम कुलीन व्यक्ति हैं। गन्धन सर्व की तरह वान्त को पुनः अंगीकार करने वाले नहीं हैं। "अहं च भोगरायस्स" त्यादि ! ____मन्वयार्थ -- २थनेमि अहं-अहं हुँ भोगरायस्स भोगराजस्य सागरानी पौत्री तथा असेननी पुत्री छु. अने तुमं-वम् तमे अंधगहिणो असि-अंधकsmરિ અંધક વૃષ્ણિના પૌત્ર અને સમુદ્રવિજયના પુત્ર છે. આ રીતે હું અને તમે भन्ने सीन छीये. माथी गंधणा-गंधनौ गन्धन सपनी मा सो याटनार मा होमो-मा भूवन मननये. परंतु २थनाम! निहओ-निभृतःविषयाथी ५ नि ५ मनी संजमम्-संयमम् अनवर सेवा सुमना साधनभूतोवानिरवध जियानुठान३५ सयभनुचर-चर सन ४२. ભાવાર્થ-રાજુલે કહ્યું કે, હે રથનેમિ ! હું અને તમે બને કુલીન છીયે. ગન્ધન સપની માફક કેલાને ફરીથી અંગીકાર કરવાવાળા નથી. આ માટે હું उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy