SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरित निरूपणम् मृदुककुञ्चि गन्धः, स संजाता येषां ताँस्तथा, स्वभावत एव सुरभिगन्धीन्, तान् = कोनलकुटिलान् केशान पञ्चमुष्टिभिः कृत्वा त्वरितं यथास्यात्तथा लुञ्चति ॥ २४ ॥ दीक्षाग्रहणानन्तरं भगवान मनः पर्ययज्ञानं प्राप्तवान् । ततो यदभूत्तदुच्यतेमूलम् - - वासुंदेवो यं णं भइ, लुत्तेकेसं जिंइंदियं । इच्छेयं मणोरहं तुरियं, पांवेसुंत्तं दमीसरा ॥२५॥ छाया---- वासुदेवश्व तं भणति, लुप्तकेशं जितेन्द्रियम् । ईप्सितमनोरथं स्वरितं मामहि त्वं दमीश्वर ! ||२५|| टीका--'वासुदेवो य' इत्यादि । ततो लुप्तकेश= लुञ्चितकेशं जितेन्द्रियं = वशीकृतेन्द्रियसमूहं तं भगवन्तमरिष्टनेमिं वासुदेवः = श्रीकृष्णो भणति=कथयति, चकारस्योपलक्षणत्वाद् बलभद्रसमुद्रविजयादयोऽपि भणन्ति - ' हे दमीश्वर ! = हे संयमिश्रेष्ठ ! त्वम् ईप्सितमनोरथं= स्वाभिलषितमोक्षरूपं मनोरथं स्वरितं शीघ्रं प्राप्नुहि ||२५|| ७८३ वानने (सुगंधगंधिए - सुगन्धगन्धितान्) स्वभावतः सुगन्धित तथा (मज्य कुंचिए - मृदुककुञ्चितान् ) कोमल कुटिल ( केसे-केशान् ) केशों का (पंचमुट्ठीहिं पंचमुष्टिभिः) पंचमुष्टियों से (सयमेव लुंबइ-स्वयं एव लुञ्चति) स्वयं लोच किया ||२४|| दीक्षा ग्रहण करते ही भगवान् को मनः पर्यवज्ञान हुआ बाद क्या हुवा सो कहते हैं- 'वासुदेवो' इत्यादि । अन्वयार्थ (लुत्त केसं जिइंदियं ण वासुदेवो भणइ - लुप्तकेश जितेन्द्रियं तं वासुदेवो भणति ) इसके बाद लुश्चित केश वाले तथा जितेन्द्रिय उन अरिष्टनेमि से वासुदेवने कहा (दमीसरा - इमीश्वर) हे संयमश्रेष्ठ (त्वम्) तुम (तुरियं - त्वरितम् ) शीघ्र (इच्छियं मणोरहं पावसुतंसो-सः थे नेभिनाथ लगवाने सुगंधगंधिए-सुगन्धगन्धितान् स्वलवतः सुगंधित तथा मउयकुंचिए - मृदुककुञ्चितान् अभ टिस शानु पंचमुट्ठिहिं पंचमुष्टिभिः मुष्टियोथी सयमेव लुंचइ-स्वयं लुञ्चति बोन ४. ॥२४॥ દીક્ષા ગ્રહણ કરતાંજ ભગવાનને મન:પર્યાયજ્ઞાન થયું. એ પછી શું બન્યુ ते छे.--" वासुदेवो” धत्याहि ! अन्वयार्थ -- लुत्तकेसे जिइदियं णं वासुदेवो भणइ लुप्तकेशं जितेन्द्रियं तं वासुदेवो મળત્તિ આ પછી લુંચિત કેશવાળા તથા જીતેન્દ્રિય એ અરિષ્ટનેમીને વાસુદેવે धुं, दमीसरा-दमीश्वर हे संयमश्रेष्ट ! तभे तुरिय- त्वरितम् शीघ्र इच्छि उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy