SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ७६४ उत्तराध्ययनम्। अत्रान्तरे यदभूत्तदुच्यतेमूलम्-अहं सो तत्थ निजतो, दिस्त पाणे भयदए। वाडे हि पंजरेहि, य, संनिरुद्ध सुदुक्खिए ॥१४॥ णीवि यंतं तु संपत्ते, मसहा भक्खियव्वए। पासित्ता से महापण्णे, सारहिं इणमब्बवी ॥१५॥ छाया-अथ स तत्र निर्यन् , दृष्ट्वा प्राणान् भयद्रतान् । वाटेषु पञ्जरेषु च, सन्निरुद्धान् सुदुःखितान् ॥१४ जीवितान्तं तु सम्प्राप्तान , मांसाथै भक्षयितव्यान्। दृष्ट्वाऽथ महापाज्ञः, सारथिम् इदमब्रवीत् ॥१५।। टीका-'अहसो' इत्यादि। __ अथ अनन्तरं स भगवानरिष्टनेमिः निर्यन=निर्गच्छन् विवाहमन्डपप्रत्यासन्नप्र. देशे वाटेपुवंशशलाकादिभिर्निमितेषु पंजरेयु-पक्ष्यादिवन्धनगृहेषु च सन्निरुद्धान्= गाढनियन्त्रितान् अत एव सुदुःवितान्-दुःखं प्राप्तान , भयद्रतान-भयत्रस्तान प्राणान्पाणिनो जीवान-गत्तित्तिरलावकादीनं दृष्ट्वा, तु-पुनःजीवितान्त जोविसखियों ! में अपनी भवितव्यता जानती हूं अतः मेरा हृदय एमा विश्वास नहीं करता है कि ये मेरे साथ विवाह करेंगे। मुझे तो ऐसा हा मालूम देता है किवे मुझे छोडकर ही चले जावेंगे ॥११।१२।१३॥ ___ इसके बाद या हआ सो मूत्रकार कहते हैं-'अहतो' इत्यादि 'जीवियतुं' इत्यादिक अन्वयार्थ--(अह-अथ) जब नेमिकुमार चले आरहे थे तब (सो सः) उन्होंने (तत्य-तत्र) उस मंडप के समीप (वाडेहि-वाटेषु) बाडों में तथा (पंजरेहि-पजरेषु) पिंजरों में (संनिमद्धे-संनिरुद्धान) बन्द किये गये अत एव (सुदक्खिए-सुदुःखितोन्) अत्यंत दुःखित ऐसे (भय हुए -भयद्रुतान्) भयत्रस्त (पाणे-प्राणान्) जीवों को-मृग त्तित्तिर चिडिया આથી મારૂં હશે એ વિશ્વાસ નથી કરતું કે, તેઓ મારી સાથે વિવાહ કરશે. મને તે એવું જ માલુમ પડે છે કે, મને છોડીને તેઓ ચાલ્યા જશે.૧૧૧૨૧૩ सा पछी शुयुतेने सूत्रधार ४ छ.--"अहसो" त्या ! "जीवियंतु त्यादि ! ___-क्याथ:--अह-अथ ल्यारे नेभिभा२ वी २हा तो त्यारे सो-सः तमा तत्थ-तत्र त भनी सा वाडेहि-वाटेषु वाम तथा पंजरेहि-पंजरेषु पामा संनिरुद्ध-संनिरुद्धान् पुरवामां माता तमा सुदुखिए-सुदुःखितान अत्यंत हुभी गा त्रासथी भयाए-भयगुतान् नयनात अनेता पाणे-प्राणान् उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy