SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ७४८ उत्सराध्ययनसूत्रे तत्र प्रथमं (१) रुक्मिणी प्राह (इन्द्रवज्रा-छन्दः) निर्वाहकातरतयोद्वहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे ! । भ्राता तवास्ति विदितः सुतरां समर्थों. द्वात्रिंशदुन्मितसहस्रवधर्विवाहा ।। (२) सत्यभामा प्राह- (द्रुतविलम्बितम्) ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् । घुभुजिरे विषयानुदभावयन् , सुतनयान शिवमप्यथ लेोभरे । सर्व प्रथम रुक्मिणी जी बोले इन्द्रवज्रा छन्द निर्वाहकातरतयोद्वहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे । भ्राता तवास्ति विदितः सुतरां समर्थों द्वात्रिंशदुना मितसहस्रवधूर्विवोढा ॥१॥ हे नेमे ! आनेवाली नववधू के निर्वाह की चिन्ता से ही मालूम होता है तुम विवाह चाहते हो । सो यह मुझे तुम्हारा विचार ठीक नहीं प्रतीत होता है। कारण कि तुम्हारे भ्राता से समर्थ पुरुष है जो वे इस नववधू का निर्वाह करते रहेंगे। वे बत्तीस हजार ३२००० स्त्रियों को निभाते हैं। फिर आप नववधू के निर्वाह की चिन्ता किस लिये करते हैं ? ॥१॥ अब दूसरी सत्यभामा कहती है (द्रतविलम्बितछन्द) ऋषभमुख्यजिनाः करपीडन, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयानुदवभायन्, मुतनयान् शिवमप्यथ लेभिरे ॥१॥ રૂકમણ છ બેલ્યાં– ( 4 ) निर्वाहकारततयोद्वहसे न यत्वं, कन्यां तदेतदविचारितमेव नेमे । भ्राता तवास्ति विदितः सुतरां समयों द्वात्रिशदुन्मितसहस्रवधूर्विवोढा ॥१॥ હે નેમિ! આવનાર નવવધૂના નિર્વાહની ચિંતાથીજ લાગે છે કે, તમે વિવાહ કરવા ચાહતા નથી, તમારે આ વિચાર મને વ્યાજબી જણ તો નથી કારણ કે, તમારા ભાઈ એવા સમર્થ પુરૂષ છે કે જેઓ, તમારી નવવધૂને નિર્વાહ કરતા રહેશે. તે બત્રીસ હજાર સ્ત્રીઓને નીભાવે છે તે તમારી નવવધૂના નિર્વાહની ચિતા શા માટે કરો છો. ૧૫ હવે બીજી સત્યભામા કહે છે – (इप विनिमत छ) ऋषम मुख्य जीनाः करपीडन, विदघिरे दधिरे च महीयताम् । बुभुजीरे विषयानुदभावयन, सुतनान् शिवमप्यथलेभिरे ॥१॥ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy