SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरित्रनिरूपणम् ६६५ रेकत्रात्रस्थितिसूचनार्थम् । समुद्रविजयः प्रमुखा दश दशाही भ्रातर आसन् । तेषु वसुदेव लघुभ्राताऽऽसोत् । तथापि वसुदेवस्य पूर्ववर्णनं विष्णुपितृत्वेनेति बोध्यम् ||३|| मूलम् — तस्से भजा सिवा नाम, तीसे पुंत्ते महाजैसे । भयंवं अरिनेमित्ति, लोगनाहे दमीसरे ॥४॥ छाया -- तस्य भार्या शिवा नाम, तस्याः पुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथो दमीश्वरः |४| टीका - - ' तस्स' इत्यादि । तस्य समुद्रविजयस्य शिवा नाम भार्याऽऽसीत् । तस्याः शिवायाः पुत्रो महायशाः =लोकत्रयमसिद्धकीर्तिमान्, लोकनाथः- त्रिलोकीनाथः, दमीश्वरः =दमिनांजितेन्द्रियाणामोश्वरः = स्वामी कौमार्य एव मारविजयाद्दमीश्वरत्वं विज्ञेयम् भगवान् = ऐश्वर्यधारी अरिष्टनेमिरिति = अरिष्टनेमीति नाम्ना प्रसिद्ध आसीत् ||४॥ ( समुदविजए नाम - समुहविजयो नाम ) समुद्रविजय नाम का राजा थे जो ( रायलक्खणसंजुए महडिए राया आसी - राजलक्षणसंयुतः महद्विकः राजा आसीत् ) राजलक्षणों से युक्त तथा छत्र, चमर आदि विभूति से विशिष्ट थे । यह वसुदेव के बडे भाई थे। केशव विष्णु का पिता होने से वह वसुदेव का पहिले जो वर्णन किया गया है ॥ ३ ॥ 'तस्स भज्जा' इत्यादि । अन्वयार्थ - (तस्स सिवा नाम भजा आसि तस्य शिवा नाम भार्या आसीत् ) समुद्रविजय की पत्नी का नाम शिवादेवी था । (तीसे पुते भयवं अरिनेमि तस्याः पुत्रः भगवान् अरिष्टनेमिः) शिवादेवी के पुत्रका नाम भगवान् अरिष्टनेमि था । ( महाजसे - महायशाः ) महायविजये नाम - समुद्रविजयो नाम समुद्रविन्य नामना शब्न उता रायलक्खण संजुए महडिए राया आसि - राजलक्षणसंयुतः महर्द्धिकः राजा आसीत् ने राज्य सक्षा थी યુક્ત તથા છત્ર, ચમર આદિ વિભૂતિથી વિશિષ્ટ હતા તે વસુદેવના મેાટાભાઇ કેશવ હતા. કેશવ વિષ્ણુના પિતા હોવાથી વસુદેવનુ પહેલાં વર્ણન કરવામાં આવેલ છે. ગા " तस्स भज्जा" इत्याहि. अन्वयार्थ - तस्स सिवानाम भज्जा आसी-तस्य शिवानाम भार्या आसीत् समुद्रविजयनी पत्नी नाम शिवादेवी तु तीसे पुत्ते भयवं अरिनेमि - तस्याः पुत्रः भगवान् अरिष्टनेमिः शिवाहेवीना पुत्र नाम अरिष्टनेमि तु ते महाजसे ८४ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy