SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरित्रनिरूपणम् ६६३ शादीनि दानसत्यशैर्यादीनि वा तैः संयुक्तःयुक्तो वासुदेवः इति नाम्ना प्रसिद्धो महर्द्धिकः=छत्रचामरादिविभूतियुक्तो राजाऽऽसीत् ॥१॥ मूलम् --तस्तं भजी दुवे आसि, रोहिणी देवई तहा । तासि दोहं पि" दो" पुत्ता, इट्ठी य राम-केसवा ॥२॥ छाया -- तस्य भार्ये द्वे आस्तां रोहिणी देवकी तथा । तयो द्वयोरपि द्वौ इष्टौ च रामकेशवौ ॥२ ܕ टीका- 'तस्स' इत्यादि । ------ तस्य वसुदेवस्य रोहिणी तथा देवकी द्वे भार्ये आस्ताम् । तयोर्द्वयोरपि इष्टौ = समजावल्लभौ रामकेशवौ = वलभद्र - कृष्णाभिधानौ द्वौ पुत्रौ आस्ताम् । नामेगं महड्डिए राया आसि - शौर्यपुरे नगरे राजलक्षणसंयुतः वसुदेव इति नाम्ना महर्द्धिकः राजा आसीत् ) रैयिपुर नाम के नगर में राजचिह्नो से - चक्र, स्वस्तिक, अङ्कुश आदि अथवा दान सत्य, शौर्य आदि लक्षणों से युक्त वसुदेव इस नामका एक राजा थे जो छत्र चमर आदि महान विभूति का अधिपति थे ॥१॥ 'तस्य भज्जा' इत्यादि । अन्वयार्थ - - (तस्स रोहिणी तहा देवई दुवे भज्जा आसि-तस्य रोहिणी तथा देवकी द्वे भायें आस्ताम् ) वसुदेव की देवकी तथा रोहिणी नामकी दो स्त्रियां थीं । (तासिं दोन्हंपि दो पुत्ता इट्टा - तयोः द्वयो अपि द्रौ पुत्रौ इष्यै) इन दोनों के दो पुत्र थे जो प्रजाजनों को विशेष प्रिय थे (रामकेसवा - रामकेशवौ) इनमें एक का नाम राम और दूसरे का केशव था । राया आसि - शौर्यपुरे नगरे राजसक्षणसंयुतः वसुदेव इति नाम्ना महर्द्धिकः राजाત્રાસૌર્ શૌયપુર નામના નગરમાં રાજચિન્હાથી-ચક્ર, સ્વસ્તિક, અંકુશ આદિ અથવા દાન, સત્ય, શૌય આદિ લક્ષણાથી યુક્ત વસુદેવ આ નામના એક રાજા હતા. જે છત્ર ચમર આદિ મહાન વિભૂતિના અધિપતિ હતા. ૫૧૫ " तस्स भज्जा" इत्यादि. अन्वयार्थ – तस्स रोहिणी तहा देवई दुवे भज्जा आसी - तस्य रोहिणी तथा देवी द्वे भार्ये आस्ताम् असुदेवने हेवडी तथा रोहिणी नामनी मे स्त्रियो हुती. तासिंदोहं पि दो पुत्ता इट्ठा - तयोः द्वयोः अपि द्वौ पुत्रौ इष्टौ मे मन्नेने मे पुत्रो हता. ने अनोमा भूज प्रिय हुता रामकेसवौ - रामकेशवौ तेमां नु નામ રામ અને બીજાનું નામ કેશવ હતું. उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy