SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसत्रे सम्मति अध्ययनार्थमुपसंहरन समुद्रपालमुनिनाऽऽचरितस्य साधुधर्मस्य फलमाह-- दुविहं खवेऊण ये पुन्नपावं, निरंगणे सव्वओ विप्पमुंके । तरित्तो समुंदं व महाभंवोहं, समुदपाले अपुणागमं गएँ, ति बेमि ॥२४॥ ॥ इइ समुद्दपालीयं एगवीसइमं अज्झयणं समत्तं ॥२१॥ छाया--द्विविधं क्षपयित्वा च पुण्यपापं, निरङ्गणः सर्वतो विप्रमुक्तः। तरित्वा समुद्रमिव महाभवौघं, समुद्रपालः अपुनरागमं गत इति ब्रवीमि ॥२४॥ टीका-'दुविहं' इत्यादि। समुद्रपालो महर्षिः द्विविधंघातिकं भवोपग्राहिकं चेति द्विप्रकारं पुण्यपाप-शुभाशुभप्रक्रतिरूपं कर्म च क्षपयित्वा-निरङ्गगणःसंयम प्रति निश्चलः, शैलेश्यवस्था प्राप्त इति यावत्, अत एव-सर्वतः बाह्यादाभ्यन्तराच परिग्रहाद् विप्रमुक्त:-रहितः महाभवौघ-अतिदुस्तरतया महान् यो भवौध: देवादिभवसमूहस्तं द्वारा आचरित धर्म का फल कहते हैं-'दुविहं' इत्यादि । ___ अन्वयार्थ-(समुद्दपाले-समुद्रपालः) समुद्रपालमुनिराजने (दुविहं पुन्नपावं खवेउण-द्विविधं पुण्यपापं क्षपयित्वा) घातिक एवं भवोपग्राहिक शुभाशुभ प्रकृतिरूप कर्म का क्षपण करके (निरंगणे-निरङ्गणः) शैलेशी अवस्था संपन्न होकर (सव्वओ विप्पमुक्के-सर्वतः विषमुक्तः) बाह्य और आभ्यन्तर परिग्रह त्याग से (समुदं व महाभवोहं त्तरित्ता-समुद्र मिव धम ना ५०ने ४ छ–'दुविह" त्या. मन्वयाय -समुद्दपाले-समुद्रपालः समुद्रपाल मुनिराले दुविहं पुण्णपाखवेऊण -द्विविधं पुण्यपापं क्षपयित्वा धाति भने भोपाड शुभाशुल प्रकृति३५ मनाने। क्षय ४शन निरंगणे-निरङ्गणः वषी अवस्था सपन्न ४शन सयओ विप्पमुक्केसर्वतः विप्रमुक्तः मा अभ्यत२ परिसना त्याची समुदं व महाभवोहं तरित्ता उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy