SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे शीलानि=उत्तरगुणरूपाणि, परीषहान परीषद सहनानि च अभिरोचितवान् । यद्वासुनिः स्वास्मानमेवानुशास्ति हे आत्मन् । भवान् महाकलेशादिविशेषणविशिष्टं पर्यायधर्मम् अभिरोचयेत् चारित्रं समाराधयतु ॥११॥ ફ્ર मूलम् - " अहिंस सच्चं च अतेणेंगं चं, तेसो य भ अपरिग्रहं । पडिवज्जिया पंच महत्वयाई, चरेज धम्मं जिणंदेसिय बिऊ ||१२|| छाया - अहिंसां सत्यं च अस्तैन्यकं च ततr a अपरिग्रह च । मपि पञ्च महाव्रतानि, अचरद् धर्म जिनदेशित चित् | १२ || टीका--'अहिंस' इत्यादि । वित-विद्वान स समुद्रपालमुनिः अहिंसां प्राणातिपातविरमणं, सत्यंक मृषावादविरमणं च तथा - अस्तैन्यकम् =अदत्तादानविरमणं च तत स ब्रह्मचर्य, तथा अपरिग्रह - परिग्रहविरमणं चेत्येवं पश्च महाव्रतान प्रतिपद्य= "वाणी सीलाणि चतानि शीलानि" इत्यादिपदों द्वारा प्रकट करते हैंमहावती (वाणी - तानि) व्रत, (सीलाणि - शीलानी) उत्तरगुणरूप शील एवं ( परिसहे - परोषहान) क्षुधा तृषा आदि परीपरों का जीतना इन सबका पालन करना ही उनको रुचा ॥ ११ ॥ उसके बाद इन्होंने जो क्रिया तथा जो इनका कर्तव्य होता है वह कहते हैं - 'अहिंस' इत्यादि । अन्वयार्थ उन (त्रिक- वित्त ) विद्वान समुद्रपाल सुनिने (अहिंस स च अतेगं ततो य बंभ अपरिहं पंच महलाई पडिमज्जियाअहिंसां सत्यं अस्तैम्यकं ततश्च ब्रह्म अपरिग्रह पंचमहाव्रतानि प्रतिपद्य) अहिंसा महाव्रत, यदत्तादान विरमण महाव्रत, ब्रह्मचर्य महाव्रत परिग्रष्ट सीलाणि-व्रतानि शिलानि प्रत्यादि यही द्वारा अगर हरे गाती वयाणि-तानि उत्तम शु३५ शी अने परिस-परिषहान भूष्म तरस आदि परीपहीने જીતવા એ સઘળાનું પાલન કરવું' જ એને ફ્રસુ છે. ૧૧ આના પછી એમણે જે કર્યું' તથા જે એમનુ કન્ય હોય છે તેને કહે છે. "अहिंस" धत्पाहि अन्वयार्थ - त्रिक- विद विद्वान समुद्रात भुनिये अहिंस सच्चं च असेगं ततो यबंभ अपरिगई पंच महत्वयई पडिवज्जिया -अहिंसां सत्यं अस्तैन्यकं ततश्च ब्रह्म अपरिग्रहं पंच महाव्रतानि प्रतिपद्य व्यड़िसा महामत, सत्य महानत, અદત્તાદ્વાન વિરમણ મહાવ્રત, બ્રહ્મચર્ય' મહાવ્રત, પરિગ્રહ ત્યાગ મહાનત. આ પાંચ મહા उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy