SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६३४ उत्तराध्ययन सूत्रे विरत आसीत् । तु= पुनः स महात्मनः = प्रशस्तात्मवतो भगवतो महावीरस्य शिष्य आसीत् । भगवच्छिष्यतात्वस्य तेन प्रतिबोधितत्वात् ||१|| मूलम् --निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते, पिहुडं नंगरमार्गे ॥२॥ छाया - - नैग्रन्थे प्रवचने, श्रावकः स विकोविदः । पोतेन व्यवहरन्, पिण्डं नगरमागतः ||२|| टीका - 'निरगंथे' इत्यादि । ग्रन्थे= निर्ग्रन्थसम्बन्धिनि प्रवचने विकोविदः = विशिष्टः कोविदः = विदित जीवादिपदार्थः स पालितो नाम - श्रावकः पोतेन = प्रवहणेन व्यवहरन् = व्यापारं कुर्वन् पिण्डं नाम नगरम् आगतः || २ || मूलम् - -पिहुंडे ववहरंतस्स, वाणिओ देई धूरं । 'तं सन्तं पइगिंज्झ, सदेसमहं पर्थिओ ||३|| आसि - वणिजः श्रावकः आसीत् ) वणिक श्रावक था (सो-सः) वह (महप्पणी - महात्मनः) महात्मा (भगवओ - भगवतः) भगवान (महावीरस्स - महावीरस्य) महावीर प्रभुका (सीसे - शिष्यः) शिष्य था ॥ १ ॥ 'निग्गंथे' इत्यादि । अन्वयार्थ -- (निग्गंथे पावयणे - नैर्ग्रन्थे प्रवचने) निर्ग्रन्थ संबंधी प्रवचन में (विकोविए - विकोविदः) विशिष्ट - विद्वान (से सावए - सः श्रावकः) वह श्रावक ( पोएण यवहरते-पोतेन व्यवहरन्) जहाज से व्यापार करता हुआ (पिहुडं नगरमा गए - पिहुण्डम् नगरम् आगतः) पिण्ड नामके नगर में आया ॥ २ ॥ पालितः नाम पालित से नागने मे वाजिए सावए आसि-वाणिजः श्रावकः आसीत् वणि श्राव हुता. सो महप्पणी - सः महात्मा से महात्मा भगवओ - भगवतः भगवान महावीरना सीसे - शिष्यः शिष्य हता. ॥१॥ “निग्गंथे” धत्याहि. अन्वयार्थ - निमांथे पावयणे - नैग्रंथे प्रवचने निग्रन्थ संबंधी अवयनमां विकोचिए - विकोविदः विशिष्ट - विद्वान से सावऐ - सः श्रावकः से श्राव पोएण ववहरंतो- पोतेन व्यहरन् भानथी व्यापार ४२ता पुरता पिहुडं नगरमा गए - पिहुण्डम् नगरम् आगतः चिहुए नामना नगरभां चांन्या ॥२॥ उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy