SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २० महानिर्ग्रन्थस्वरूपनिरूपणम् ६३१ तुल्यपराक्रमवत्त्वात् स नराधिपः श्रेणिकः परमया = अत्युत्कृष्टया भक्त्या अनगारसिंहम् = अनगारः सिंह इव तं तथा, कर्ममृगान् प्रति उग्रस्वादनगारस्य सिंहोपत्त्रम् एवं = पूर्वोक्तप्रकारेण स्तुत्वा विमलेन= मिथ्यात्वमलरहितेन चेतसा सता धर्मानुरक्तः = धर्मानुरागयुक्तः श्रत एवं उच्चसित रोमकूपः - उच् सिताः = उद्भिन्नाः रोमकूपा रोमरन्ध्राणि यस्य स तथा, - रोमाञ्चितच सन् प्रदक्षिणां कूत्वा, शिरसा अभिवन्द्य च स्वस्थानम् अतियातः = गतः ||५८-५९॥ अथ महामुनिर्यत्कृतवांस्तदुच्यते- १४ मूलम् - इयरो वि गुणसंमिद्धो, तिगुतिंगुत्तो तिदंडेंविरओयं । विग इव विप्पक्को, विहरइ वसुंहं विगयेंमोहो ति बेमि ॥ ६० ॥ छाया - इतरोऽपि गुणसमृद्धः, त्रिगुप्तिगुप्तस्त्रिदण्ड चिरतश्च । विहग इव विमुक्त, विहरति वसुधां विगत मोह इतिब्रवीमि ॥ ६० ॥ टीका --' इयरो वि' इत्यादि । अथ इतरोऽपिः = अनाथि मुनिरपि गुणसमृद्ध : = सप्तविंशतिसाधुगुणयुक्तः, जैसे उन अनाथी मुनि की ( एवं - एवम् ) इस पूर्वोक्त प्रकार से (थुणिताण- स्तुत्वा स्तुति करके (विमलेण चेयसा धम्मापुरतो - विमलेन चेतसा धर्मानुरक्तः) मिध्यात्वमल से रहित होने से निर्मल चित्त द्वारा धर्मानुराग से युक्त हो गये । और उसी समय उन्होंने (ऊससि य रोमकूवो - उच्च सितरोमकूपः) रोमाञ्चित शरीरवाले होते हुए बड़े आदर के साथ (पयाहिणं काऊण- प्रदक्षिणां कृत्वा) उनकी प्रदक्षिणा पूर्वक एवं प्रदक्षिणा करने के पश्चात् (सिरसा अभिवंदिऊण-शिरसा अभिवंद्य) मस्तक झुकाकर वंदना करके (अइयाओ - अतियातः) अपनेपर वापिस गये || ५८-५९॥ अब राजा के जाने पर अनाथी मुनिने क्या किया सो कहते हैंपरमया भतया अति उत्कृष्ट खेवी अतिथी अणगारसीहं- अनगार सिंहम् अनगारसिंह भेदा मे रमनाथी भुनिनी एवं एवम् भावी पूर्वोक्त प्रारथी थुणिताणस्तुत्वा स्तुति ने विमलेण चेयसा धम्माणरत्तो - त्रिमलेन चेतसा धर्मानुरक्तः મિથ્યાત્વના મળથી રહિત મનવાથી નિ`ળ ચિત્તદ્વારા ધર્માનુરાગથી યુક્ત બની गया मने ते समये ते ऊससियरोमकूत्रो - उच्छ्वसित रोमकूपः शमयित शरीरवाला थर्धने घाला माहरनी साथै पयाहिणं काऊण- प्रदक्षिणां कृत्वा तेभनी प्रक्षिणा कुरी भने प्रदक्षिणा वीने पछीथी सिरसा अभिनन्दिऊण - शिरसा - अभिवन्द्य भस्त नभावीने वढना कुरीने अइयाओ - अतियातः पोताना स्थान उधर पाछा गया. उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy