SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२८ टीका--'तुम्भे' इत्यादि । हे महर्षे ! युष्माभिः खलु = निश्चयेन मनुष्यजन्म सुलब्धम् । मनुष्यजraat यत्फलं संसारनिस्तरणरूपं तद् भवद्भिः समुपलब्धमिति भावः । च=पुनः युष्माभिः लाभाः वर्णरूपादि प्राप्तिरूपा धर्मविशेषप्राप्तिरूपा वा सुलब्धा:=सुष्ठुत्या प्राप्ताः । लब्धत्वे हेतुरुत्तरोत्तरगुण प्रकर्षता । च पुनः हे महर्षे ! ततो यूयमेव सनाथाः संबन्धवाश्च स्थ, यद् = कारणात् यूयं जिनोत्तमानां मार्गे =पथि स्थिता: = सुश्रामण्यमुपगता इत्यर्थः । सुलब्धजन्मत्वादौ जिनमार्गस्थिति हेतुः || ५५ ॥ किंच मूलम् - तें सिं ाहो अणाहाणं, सव्वभूयाण संजया ! | खामि ते महाभाग !, इच्छामु अणुसांसिउं ॥५६॥ --- उत्तराध्ययन सूत्रे फिर राजा कहता है- 'तुमं' इत्यादि । अन्वयार्थ - (महेसी - महर्षे) हे महाऋषि ! (तुब्भं माणुस जम्मं सुल - युष्माभिः खलु मनुष्यं जन्म सुलब्धम् ) आपने इस मनुष्य जन्म की अच्छा जाना है अर्थात् मनुष्य जन्म का जो फल होना चाहीये वह आपने प्राप्त कर लिया इसलिये आपका मनुष्यजन्म जाना सफल हो गया है तथा (तुभे- युष्माभिः) आपने (लाभा सुलद्वा-लाभाः सुधाः ) वर्ण रूपादि पाप्ति रूप अथवा धर्मविशेष प्राप्ति रूप लाभों की सफलता प्राप्त कर उनको सुलब्ध बनाया है। तथा हे महामुनि (तुभे सणाहा सबंधवा यूयम् - सनाथाः सबान्धवाः) आप ही वास्तविक रूप में सनाथ एवं बान्धव - सहित हैं (जं तुग्भे - यद् यूयम् ) क्यों कि जो आप (जिणु समाणं मग्गठिया जिनोत्तमानां मार्गे स्थिताः) जिनोत्तमों के मार्ग में स्थिर हो रहे हैं ॥५५ ॥ पछी राल हे छे--"तुब्भं" धत्याहि. स्मन्वयार्थ--महेसी - महर्षे डे महर्षि ! तुब्भं माणुस जम्मं सुलद्धं - युष्माभिः खलु मानुष्यं जन्मं लब्धम् आये आ मनुष्य कन्भने सारी रीते लगे है. अर्थात् મનુષ્ય જન્મનું જે મૂળ થવુ જોઇએ તે આપે પ્રાપ્ત કરી લીધું છે, આ કારણે आपनो भनुष्य जन्म स थ गयेस छे. तुम्भे- युष्माभिः आये लाभा मुलद्धालाभाः सुलब्धाः व ३पाहि प्राप्ति अथवा धर्म विशेष प्राप्तिश्य बालोनी सहजता प्राप्त कुरी तेने सुसन्ध मनावे छे तथा हे महामुनि ! तुन्भे समाहा सबंधवा - यूयम् सनाथाः सबांधवाः आप वास्तविक इमां सनाथ भने पांधव सहित छो. जंतुभे यत् यूयम् भ है, आप जिणुत्तमाणं मग्गठिया - जिनोतमानां मार्गे स्थिताः नना उत्तममां उत्तम मार्ग भां स्थित थह गयेस छो. या उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy