SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ૧૭૨ उत्तराध्ययनसूत्रे यया मम शिक्षया दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः । पुनः कीदृशीं मेऽनुशिष्टिम् ?, तथ्यां सत्याम् ! यद्वा=अहं सिद्धान् संयताश्च भावतो नमस्कृत्य, अर्थधर्मगति तथ्याम् अनुशिष्टिं करोमि, यूयं मे मम समीपे शृणुत इत्यन्वयः। इह चानुशिष्टिरभिधेया, अर्थे धर्मगतिः प्रयोजनम् । अनयोश्च परस्परमुपायोपेयभाब सम्बन्धः सामर्थ्यादुक्तः मुमुक्षुरधिकारीत्यपिमूचित 'सिद्धाण संजयाण' इत्यत्र द्वितीयार्थ षष्ठी । यद्वाऽत्र सम्बन्धसामान्ये षष्ठी बोध्या ॥१॥ धर्मकथानुयोगत्वादस्य धर्मकथाऽभिधानमिषेण सम्प्रति शिक्षामाह-- मूलम्--पभूयरयणो राया, सेणिओ मगहीहियो । विहारंजत्तं निजाओ, मंडिकुच्छिसि चेईए ॥२॥ छाया--प्रभूतरत्नो राजा, श्रेणिको मगधाधिपः। विहारयानं निर्यातः, मण्डिकुक्षौ चैत्ये ॥२॥ टीका--'पभूयरयणो' इत्यादि। प्रभूतरत्नः-मधूतानि-प्रचुराणि रत्नानि कर्कतनादीनि-प्रवरगजाश्चादि रू. पाणि वा यस्य स तथाभूतो मगधाधिपः श्रेणिको राजा सान्तःपुरः सपरिहै वह यहां अर्थरूप से ग्रहण किया गया है। ऐसा वह अर्थ रत्नत्रयसम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक चारित्र है। क्यों कि वही मोक्षार्थियों द्वारा अभिलमिस होता है । यहां अनुशिष्टि, अभिधेय है और अर्थ धर्मगति प्रयोजन है। तथा इन दोनों का परस्पर में जो उपाय उपेयभाव है वही यहां संबंध है। मोक्षाभिलाषी अधिकारी है ॥१॥ यह धर्मकथानुयोग है इसलिये धर्म कथा को लेकर शिक्षा कहते हैं--'पभूयरयणो' इत्यादि। अन्वयार्थ-(पभूयरयणो-प्रभूतरत्नः) ककेतन आदि रत्नों के अथवा अपनी २ जाति में उत्तम गज, अश्व आदि रूप रत्नों के अधिपति દ્વારા જે અભિલષિત થાય છે તેનું અહીં અર્થ રૂપથી ગ્રહણ કરવામાં આવેલ છે. એ તે અર્થ રત્નત્રય-સમ્યગ્દશન, સમ્યજ્ઞાન અને સમ્યક ચારિત્ર છે. કેમકે, તે મોક્ષાર્થીઓ દ્વારા અભિષિત થાય છે. અહીં અનુશિષ્ટિ, અભિધેય છે. અને અધર્મગતિ પ્રયોજન છે. તથા એ બન્નેને પરસ્પરમાં જે ઉપાય ઉપેયભાવ છે એજ અહીં સંબંધ છે. મેક્ષાભિલાષી અધિકારી છે. ૧૫ આ ધર્મકથાનુગ છે આ કારણે ધર્મકથાને લઈને શિક્ષા કહેવામાં આવે छ.-"पभूयरयणो" त्याह! अन्वयार्थ -पभूयरयणो-प्रभूतरत्नः तन मा रत्नाने अथवा पातपातानी तिम उत्तम हाथी घोडा माEि३५ २त्नाना भविपति भने मगहाहिवो-मग उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy