SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १९ मृगापुत्रचरितवर्णनम् ५५७ मातापित्रोरनुमतिमादाय किं कृतवानित्याह- - मूलम् – ऐवं से अम्मॉपियरो, अणुंमाणित्ताण बहुविहं । मत्तं छिन्देई ताहे, महानागोर्व्व कंचुयं ॥ ८६ ॥ छाया -- एवं सोऽम्बापितरौ, अनुमान्य बहुविधम् । ममलं छिनत्ति तदा, महानाग इव कञ्चुकम् ॥ ८६ ॥ टीका- ' एवं ' इत्यादि । तदा तस्मिनकाले एवं पूर्वोक्तप्रकारेण स मृगापुत्रोऽम्बापितरौ अनुमान्य= दीक्षादानाज्ञायाम् अनुमतौ कृत्वा, कञ्चुकं महानागः = महासर्प इव बहुविधम् ममत्वम् = अशनं मे, बसनं मे, जाया मे, बन्धु वर्गो मे इत्यादि रूपं बहुविधं भाव ममत्वं छिन्नत्ति = परित्यजति । अयं भावः - यथा महानागश्विरप्ररूढमपि कञ्चुकं त्यजति, एवं मृगापुत्रोऽपि अनादिभवाभ्यस्तं ममत्वं परित्यक्तवान् ||८६|| अनेन आन्तरोपधिपरित्याग उक्तः, सम्प्रति बहिरुपधिपरित्यागमाह - मूलम् - इड्डी वित्तं चं मिंत्ते ये पुत्तदारं च नायओ । रेण्यं व पंडे लग्गं, निद्धणित्ताण निगओ ॥८७॥ मातापिता की आज्ञा मिलने पर मृगापुत्रने क्या किया सो कहते हैं -- ' एवं से' इत्यादि । अन्वयार्थ - - इस प्रकार (ताहे - तदा) उस समय (सो- सः) मृगा पुत्रने ( अम्मापय अणुमा णित्ताणं - अम्बापितरौ अनुमान्य ) अपने मातापिता को दिक्षा लेने की आज्ञा में अनुमत करके ( महानागो व - महानाग इव ) जिस प्रकार महा सर्प (कंचुयं - कच्चुकमइव) काचुलीका परित्याग कर देता है उसी तरह ( ताहे - तदा) बहु विध (ममत्तं छिन्दई - ममत्वं छिनत्ति) ममत्वका परित्याग कर दिया ॥८६॥ भाता पितानी आज्ञा भणवाथी भृगापुत्रेशु भ्यु . ते वातने हे छे-“ए वं से" त्याहि ! અન્વયા९-२मारे ताहे - तदा ते समये भृगापुत्रे अम्मपियरो अणुमणिताणं - अम्बापितरौ अनुमान्य पोताना भातापिताने हीक्षा सेवानी आज्ञामां अनुभत अने महानागो - महानागः ? अरे महासर्प पोतानी कंचुर्य-कञ्चुकम् इव यजीनो परित्याग हुरी हे छे. खेवी शेते तेथे तहो- तदा महु विध भभत्वना પરિત્યાગ કરી દીધા. ॥ ૮૬ ૫ उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy