SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १९ गापुत्रचरितवर्णनम् मांसानि पक्वा अग्निवर्णानि=उष्णतयाऽग्निवत्तप्तानि तानि स्वमांसान्यहम् अनेकशः = अनेकवारम् खादितोऽस्मि ॥ ६९ ॥ किच- मूलम् - तुहं पिया सुरां सी, मेरेओ यं महणि ये । पाईओ मिं जलतीओ, वसीओ रुहिराणि यें ॥७०॥ छाया -- तत्र प्रिया सुरा सीधुः, मैरेयश्च मधूनि च । पायिओऽस्मि ज्वलन्तीः, वसा रूधराणि च ॥७०॥ टीका -- 'तुहं' इत्यादि । हे मातापितरौ ! परमधार्मिकः 'तव प्राग्भवे सुरा= चन्द्रहासाभिधानं मद्यं प्रियाssसीत्, सीधुः = तालवृक्ष निर्यासः (ताडी) भिय आसीत्, मैरेय:= पिष्ठोद्भवं मद्यं च प्रियमासीत्, मधूनि= पुष्पोद्भवानि मद्यानि च प्रियाणि आसन' इति स्मारयित्वाऽहम् अत्युष्णतया ज्वलन्ती: वसा: = मेदांसि ज्वलन्ति रुधिराणि च पारितोऽस्मि । 'जयंतीओ' इत्यस्यावृत्तिं कृत्वा लिङ्गविपरिणामेन 'रुहिराणि ' इत्यस्यापि विशेषणत्वम् ॥ ७० ॥ I ५४१ (अग्गिवण्णाइ - अग्निवर्णानि ) पका करके खूब गरमा गरम (अणेगसो खाइओमि - अनेकशः खादितोस्मि ) मुझे खिलाया है। सो एक बार नहीं किन्तु अनेक बार ॥ ६९ ॥ किंच - 'तुहं' इत्यादि ! अन्वयार्थ - हे मान तात ! उन परमाधार्मिक देवोंने नरक में मुझे (तुहं सुरा मेरओय महणिय पिया- तव सुरा सीधुः मैरेयश्च मधूनिच मिया) इस बातकी स्मृति करवा कर खूब गरम् २ सुरा चन्द्रहास नामका मद्य-सीधु- तालवृक्षकी ताडी, मैरेय - पिष्टोद्भव मद्य, मधुपुष्पोद्भव मद्य ये अनेक प्रकार की शराब अनेक बार (पाइओ - पायितः) अग्निवर्णानि पापी भने भूम गरमा गरम अणेगसो खाइओमि-अनेकशः खादिસોમ્નિ ખવરાવ્યું હતુ. અને તે એક વખત નહીં પરંતુ અનેક વખત. દા प्रिय- "तुहुं" इत्यादि 51 અન્ત્યાથ - हे भाता पिता ! परमाद्यामि देवी नरम्भ भने तुहं सुरा मेरओ य महूणि य पिया - तव सुरा सीधुः मैरेयश्च प्रिया मे वातनी स्मृतिपुरा વીને ખૂબ ગરમાગરમ સુરા ચંદ્રહાસ નામનું મદ્ય, તાડ વૃક્ષની તાડી, મેરેચ,-પિષ્ટાક્ ભવ મદ્ય, મધુ-પુષ્પામાંથી તૈયાર કરવામાં આવેલું મઘ, એવી અનેકપ્રકારની શરાબ भने नेवार पाइओ - पायितः पीवरावेस छे तथा जलंतीओ बसाओ रुहिराणि य उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy