SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३८ टोका - - 'कुहाउ' इत्यादि । हे मातापितरौ ! वर्द्धकिभिः = कुठारपरश्वादिभिः शत्रुर्दुम इव वृक्ष इव नरके परमधार्मिके देवेंः कुठारपरश्वादिभिः शस्त्रैरहम् अनन्तशः = अनन्तवारं कुट्टितः सूक्ष्मं सूक्ष्मं खण्डितः, पाटितः = द्विधा कृतः = छेदितः, तक्षितः = छोलित ||६६॥ अन्यच्च - मूलम् - चवेडमुट्टिमाईहिं कुमारेहिं अयं पिवं । उत्तराध्ययन सूत्रे तीडिओ कुट्टिओ भिन्नो, चुणिंओ यें अनंतसो ॥६७॥ छाया - चपेटामुष्टयादिभिः कुमारैरय इव । ताडितः कुट्टितो भिन्न चूर्णितच अनन्तशः ||६७|| टीका -- 'चवेड' इत्यादि । हे मातापितरौ ! कुमारैः = लोहाकारैर्घनादिना अयः = लोह इव नरकेऽहम् तथा - 'कुहाउ' इत्यादि । अन्वयार्थ -- जिस प्रकार इस लोक में (बढाईहिं कुहाउपरखुमाई हिं दुमोविव बर्द्धकिभिः कुठारपरश्वादिभिः द्रुमइव) बढई (सुतार) कुठार आदि शस्त्रों द्वारा वृक्ष आदिकाष्ठो को (अणतसो कुहिओ फालिओ छिन्नो तच्छिओय-कुद्वितः पाटितः छिन्नः तक्षितच) सूक्ष्म ३ टुकडे रूप में कर देता है-चीर देताहै छेद देता है और छोल देना है इसी प्रकार नरकों में उन पर माधार्मिक देवोंने मेरी भी यही दशा अनन्त बार कि है ॥ ६६॥ फिर -- 'चवेड' इत्यादि । अन्वयार्थ - हे माततात ! जिस प्रकार (कुमारेहिं अयं पिव चवेड मुट्टिमाईहिं- कुमारैर्हय इव चपेटा मुष्टयादिभिः) कुमार-लुहार घन तथा - "कुहाउ" इत्यादि ! अन्वयार्थ–? प्रमाणे मा नोभां डू ईहि कुहाउपरसुमाईहिं द्रुमविव- वर्द्धकिभिः कुठारपरश्चादिभिः द्रुमइव सुतार भोटो डुडाडा याहि शस्त्रोथी वृक्ष भने साउने airat कुट्टिओ फालिओ छिनो तच्छिओ य-कुट्टितः पाटितः छिन्नः तक्षितश्च નાના ટુકડ ના રૂપમાં કરી નાખે છે. ચીરિ નાખે છે, છેદી નાખે છે, અને છાલી નાખે છે. આજ પ્રમાણે નરકમાં પણ એ પરમાધાર્મિક દેવેએ મારી એવી દશા અન’તવાર કરેલ છે. ૬૬ા श्री - " च वेड" छत्यादि ! अन्वयार्थ – हे भाता पिता ! देवी रीते कुमारेहिं अयं माईहिं- कुमारैरयइव चपेटामुष्टयादिभिः सार, बुहार ઉત્તરાધ્યયન સૂત્ર : ૩ पित्र चवेड मुट्ठि सहने झोढ़ाने टीचे
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy