SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३६ उत्तराध्ययन सूत्रे पुनश्च -- मूलम् - विदंसएहिं जालेहि, लिप्पांहिं संउणो विवँ । गहियो लैग्गो यं बद्धो ये मारिओ ये अनंतंसो ॥ ६५ ॥ छाया - विदेशकैः जालैः, लेप्यैः शकुन इव । गृहीतो लग्नच वद्धव, मारितश्च अनन्तशः || ६५॥ टीका - - 'विदंसएहिं' इत्यादि । हे मातापितरौ ! अहं नरके अनन्तशः = अनन्तवारं शकुनइव = पक्षीव विदंशकैः -वीन = पक्षिणो दशन्तीति विदेशकाः श्येनादयस्तैः परमाधार्मिकैर्वै क्रियशक्तया विरचितैः श्येनादिभिर्गृहीतः च पुनः जालैः = तैर्वैविक्रियशक्त्या निर्मि तैर्जालैर्बद्धः, (, च = पुनः लेप्यैः = लेपद्रव्यैः लग्नः = श्लेषितः । ततस्तैः परमधार्मिकदेवैर्मारितश्च । अयं भावः - यथा लोके लुब्धकाः श्येनादिपक्षिसाहाय्येन पक्षिणं भावार्थ - जिस प्रकार मच्छीमार यहां जाल एवं बंसी से मछलियां पकड़ लेते हैं और उनको मारकर खा जाते हैं, इसी प्रकार परमाधार्मिक देवोंने भी नरक में मेरी इसी प्रकार की दुर्दशा की है। मुझे उन्होंने पकड कर काटा है चीरा हैं और मारा है ॥ ६४ और भी - 'विदंस एहिं' इत्यादि । अन्वयार्थ - हे मात तात ! मैं (अनंतसो-अनंतशः) अनंतबार नरक में (उणो विव-शकुनइव) पक्षी की तरह (विदंसएहिं जाले हिं लिप्पाहिंविदंशकैः जालैः लेप्यैः) विदेशकों से - पक्षीयोंको पकडनेवाले श्येन - बाजपक्षियों से तथा लेप्यों से (गहिओ बद्धो य लग्गो य-गृहितः बद्धः लग्नश्च ) ભાવાથ—જે પ્રકારે માછીમાર અહીંયાં જાળ અને વાંસથી માછલીઓને પકડી લે છે ત્યારબાદ તેને મારીને ખાઇ જાય છે એ પ્રમાણે પરમાધાર્મિક દેવાએ પશુ નરકમાં મારી એવી દુર્દશા કરી હતી. મને તેઓએ પકડીને કાપેલ છે, ચીરેલ છે, અને મારેલ છે. ૫૬૪ા वणी पशु - "विदंसहिं" इत्याहि ! अन्वयार्थ --डे भाता पिता ! हुं अगंतसो - अनन्तशः अनेवमत नरहीमां सउणोवि - शकुन इव पक्षीयोनी भाइ विदंयएहिं जालेहिं लिप्पाहि - विदेश केः जालैः लेप्यैः विद्यशेोथी, पक्षीखोने पडवावाजा शिडारी। मान पक्षीगोनी, भदृढथी चकुडे छे अथवा भजद्वारा तेने गहियो बद्धोय लग्गोय- गृहितः बद्धः लग्नश्व उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy