SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५३२ छाया - मुद्गरैर्मुसण्डीभिः शूलैर्मुसलैव । उत्तराध्ययन सूत्रे गताशं भग्नगात्रेण, प्राप्तं दुःखमनन्तशः || ६१॥ टीका - 'मुग्गरेहिं' इत्यादि । हे मातापितरौ ! नरके मुद्गरैः = लोहमयैर्मुद्गरैः, मुण्डोभिः = लपेटाभि धानैः शस्त्रविशेषैः शूलैः, मुसलैश्च कृत्वा परमधार्मिकैर्भग्नगात्रेण= मुद्गरादि प्रहारेण भग्नम् = आमर्दितं गात्रं यस्य स भग्नगात्रस्तेन मया गताश=गता= नष्टा आशा परित्राणविषया यस्मिंस्तत्तथाभूतं दुःखम् अनन्तशः = अनन्तवारं प्राप्तम् । 'भग्गगत्तेहिं' इत्यत्रार्षत्वादेकत्वे बहुत्वम् ||६१ ॥ तथा च मूलम् -- खुरेहिं तिक्खधाराहिं, छुरियांहिं कप्पणीहि य । कप्पिओ फालिओ छिन्नो, उक्कितो ये अणेगंसो || ६ || छाया -- क्षुरैस्तीक्ष्णधाराभिः क्षुरिकाभिः कल्पनीभिश्च । कल्पितः पातिच्छिन्नः, उत्कीर्णश्च अनेकशः ||६२ || किंच- 'मुग्गरेहिं' इत्यादि । अन्वयार्थ - हे तात ! नरक में (मुग्गरेहिं मुसंढीहिं सुलेहिं मुसलेहियमुगदूरैः मुसदिभिः शूलैः मुसलैश्च) लोहमय मुद्गरों द्वारा, मुसंढियोंलपेटा नामक शस्त्र विशेषों द्वारा शूलों एवं मुसलों द्वारा जब परमाधार्मिक देव मुझ पर प्रहार करते थे तब मैं ( भग्गगत्ते हि - भग्नगात्रेण) भग्न शरीर होकर ( गयासं - गताशम्) अपने जीवन की - अथवा परित्राणकी आशा छोड देता था और (अनंतसो दुक्खम् पत्तं - अन्नन्तशः दुक्खम् प्राप्तम्) अनंत दुःखों को प्राप्त होता था । वहाँ इस अवस्था में मेरा कोई भी सहायक नहीं था ॥ ६१ ॥ प्रिय - “मुग्गरेहिं” छत्यहि । अन्वयार्थ –डे माता पिता ! नर मां मुग्गरेहिं मुसंडेहिं मूलेहिं मुसले हियमुद्गरैः मुसंडीभिः शूलैः मुसलैश्च बढाना भुञ्हणोथी अपडाउथी विशेषथ - શૂળ અને મુશળાથી જયારે પરમાધાર્મિક દેવા મારા ઉપર પ્રહાર કરતા હતા ત્યારે भग्गगतेहि - भग्नगात्रेण भग्न शरीर मनीने गयासं गताशम् पोताना लवननी अथवा परित्राणुनी खाशा छोडी हेतेो हतो. भने अनंतसो दुक्खम् पत्तं - अनन्तशः તુરવમ્ માતમ્ ચ્યુન તે દુઃખાને પ્રાપ્ત કરતા હતા ત્યાં એવી અવસ્થામાં મારા કોઈ સદ્ભાયક ન હતા, ૫ ૬૧ ॥ उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy