SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५१६ उत्तराध्ययन सूत्रे टीका - - हे अम्वापितरौ ! जरामरणकान्तारे = जरामरणरूपं कान्तारं दुर्गममार्गों यस्मिन् स जरामरणकान्तारस्तस्मिन् जरामरणरूप दुर्गममार्गयुक्ते अत एव भयाकरे = भयखनिरूपे चातुरन्ते=चत्वारो देव मनुष्यतिर्यङ्नरकरूपा भवा अन्ता अत्रयवा यस्य च चतुरन्तः, स एव चातुरन्तस्तस्मिन् संसारे मया भीमानि = अतिदुःखजनकत्वेन भयङ्कराणि जन्मानि मरणानि च सोहानि ॥४६॥ यत्र प्रौढाः शारीरिक वेदना मानसिक वेदनाः सोढाः सम्प्रतितदुच्यते-मूलम् -- जंहा इंहं अगणी उण्हो, इत्तो अनंतगुणो तहिं । नरएंस वेयणी उन्हा, असाया बेइयाँ मए ॥४७॥ छाया -- यथा इहाग्निरुष्णः, इतोऽनन्तगुणस्तत्र । नरकेषु वेदना उष्णा, असाता वेदिता मया ॥४७ | यथा इह =अस्मिन् संसारे अग्निरुष्णोऽस्ति इतोऽस्मादपि अनन्तगुण उष्णोऽग्निस्तत्र = नरकेषु अस्ति, येषु नरकेष्वहमुत्पन्नः । तेषु नरकेषु मया और भी - - ' जरामरणकंतारे' इत्यादि । अन्वयार्थ -- तथा हे माततात ! (जरामरण कंतारे- जरामरण कान्तारे) जरा एवं मरणरूप कान्तार - अटवी युक्त तथा (भयागरे - भयाकरे) भयकी खानरूप विशिष्ट ऐसे (चाउरंते चातुरन्ते) चतुर्गतिरूप संसार में (मए-मया) मैंने (भीमाणि - भीमानि) अति दुःखजनक होने से भयंकर ( जम्माणि मरणाणि य- जम्माणि मरणानि च ) अनेक जन्म एवं मरणों को (सोढाणि - सोढानि ) सहन किया है ॥४६॥ फिर भी -- 'जहा' इत्यादि । अन्वयार्थ - - ( जहा- यथा) जैसे (इहं - इह) इस संसार में (अगणीअग्नि) अग्नि (उन्हो - उष्णः) उष्णगुण संपन्न है (इतो अनंतगुणों तहिंवधुभां - - " जरामरणकंतारे " इत्यादि. अन्वयार्थ -- डे भाततात ! जरामरणकंतारे - जरामरणकान्तारे वृद्धावस्था तथा भर३य लय ५२ सेवा सभां तथा भयागरे - भयाकरे लय३५ मा श्री विशिष्ट वा चाउरंते - चातुरन्ते यतुर्गति३ संसारभां मए-मया में अति हुःअ४ भीमाणि - भीमानि अयं ४२ जम्माणि मरणाणि य-जन्मानि मरणानि च जन्म ने भरो। सोढाणि - सोढानि सहुन उरेल छे, ॥४६॥ वधुमां - "जहो " छत्याहि. मन्वयार्थ -- जहा- यथा ने रीते इहं-इह मा संसारमा अगणि-अग्निः अनि उण्हो - उष्णः उष्ण गुणसंपन्न छे. इत्तो अनंतगुणो तर्हि - इतः अनन्तगुणः तत्र उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy