SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १८ नगगतिगजकथा मानापमानसमत्वं च दृष्ट्वा मम मनोऽस्यां सातिशयं प्रसीदति। साधारणा हि स्वल्पमपि सम्पदं प्राप्य मदोन्मत्ता भवन्ति। अहो! इयं तु महत्तां राज्यसम्पदं प्राप्यापि मदं न करोति । अस्यास्तु सर्वे गुणा एव सन्ति । तथाप्येताः सपत्न्यो मात्सर्यादस्या दोषमेव पश्यन्ति । उक्तंचापि - "जाइयं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् । शूरे निघृणता ऋजो विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुबरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ इति । देखो तो सही इसकी बुद्धि केसी शुभ है ? इसका विवेक एवं निपुणता तथा मान और अपमान में समता देखकर मेरा मन इस में बहुत अधिक अनुरागयुक्त बनकर प्रसन्न हो जाता है। जब कि साधारण जन स्वल्प भी विभूति को पाकर मदोन्मत्त हो जाया करते हैं तब यह मेरे द्वारा प्रदत्त राज्यविभूति को प्राप्त करके भी आश्चर्य है थोडा सा भी अभिमान नहीं करती है। इस में तो जितनी भी बातें हैं वे सब गुणरूप ही हैं। परन्तु दुःख है उन इसकी सपत्नियों की बुद्धि पर जो मात्सर्य से इस में दोष ही देखती हैं। कहा भी है जाडयं हू मति गण्यते व्रतरुची दम्भः शुचौ कैतवम् , शूरे निघृगता ऋजो विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥१॥ લાગ્યા કે, જુઓ તો ખરા ! આની બુદ્ધિ કેવી શુભ છે, આને વિવેક અને નિપુણતા તથા માન અને અપમાનમાં સમતા જોઈને મારું મન એનામાં અધિક અનુરાગયુક્ત બની જાય છે. જ્યારે સાધારણ માનવી થોડી પણ વિભૂતિ મળતાં મદેન્મા બની જાય છે. ત્યારે આતો મારા તરફથી આપવામાં આવેલ રાજય સંપત્તિ ને પ્રાપ્ત કરવા છતાં પણ આશ્ચર્ય છે કે, જરા સરખું ય અભિમાન કરતી નથી. આ તે સંપૂર્ણ ગુણની ખાણ જ છે. પરંતુ દુઃખની વાત છે કે, આ બધી રાણીઓ આના તરફ વિના કારણ જ ઈર્ષા કર્યા કરે છે. અને એનામાં દેષજ જોયા अरे छ. ४ ५५ छ जाडयं हीमति गण्यते व्रतरुची दम्भः शुचौ कैतवम् , शूरे निधेषता ऋजो विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जर्नाङ्कितः ॥१॥ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy