SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३४० उत्तराध्ययनसूत्रे देवसमर्पितं सदोरकमुखवत्रिका रजोहरणादिकं साधूपकरणं परिधाय प्रबजितः । पत्रज्यामादाय प्रतिबुद्धजीवी प्रत्येकबुद्धः करकण्डूपतिबद्धविहारेण भूमण्डले विहरन् उग्र तपश्चरन् अन्तेऽनशनं कृत्वा सिद्धि गतः । उक्तं च करकण्डूनृपविषयेऽन्यत्रापि "वेतं सुजातं सुविभक्तश्रृङ्ग, गोष्ठाङ्गणे वीक्ष्य वृषं जरातम् । ऋद्धिं च वृद्धिं च समीक्ष्य बोधात्कलिङ्गराजर्षिरवाप धर्मम् ॥१॥ ॥ इति करकण्डूनृपकथा ॥ अथ द्विमुखराजकथाआसीत्पश्चालदेशे काम्पिल्यपुरे जयवर्माभिधो राजा। तस्यासीद् गुणमाला नाम महिषी । नृपस्तया सह विविधान् भोगान् भुञ्जानो विहरति । लुचन करके शासनदेव द्वारा समर्पित सदोकरमुखवस्त्रिका एवं रजोहरण आदि को ग्रहण कर मुनिवेष धारण कर लिया। दीक्षा लेकर प्रतिबद्धजीवी प्रत्येक प्रतिवुद्ध करकडू राजाने अप्रतिबद्ध विहारी बन कर उग्र तपस्या की आराधना से अन्त में समाधिमरण कर सिद्धिगति को प्राप्त कर लिया। इनके विषय में कही गई यही बात अन्यत्र इस प्रकार कही गई है। "श्वेतं सुजातं सुविभक्तश्रृंगं, गोष्ठाङ्गणे वीक्ष्य वृष जरातम् । ऋद्धिं च वृद्धिं च समीक्ष्य बोवात्, कलिङ्गराजर्षिरबाप धर्मम्" ॥१॥ ॥ यह करकडूराजाकी कथा हुई ॥ द्विमुख राजकथा इस प्रकार है पांचालदेश में काम्पिल्यपुर में जयवर्मा नामका राजा था। इनकी पट्टरानीका नाम गुणमाला था। राजा और रानी अपने पुण्पफल को આપવામાં આવેલ સદેરક મુખત્રિકા અને રજોહરણ વગેરેને ગ્રહણ કરીને મુનિવેશ ધારણ કર્યો. દીક્ષા લઈને પ્રતિબદ્ધ છવી પ્રત્યેક પ્રતિબદ્ધ કકન્દુ રાજાએ અપ્રતિબદ્ધ વિહારી બનીને ઉગ્ર તપસ્યાની આરાધનાથી અંતમાં સમાધિમરણ કરીને સિદ્ધ ગતિને પામ્યા. એમ ન વિષયમાં કહેવાયેલી આ વાત બીજા સ્થળે આ પ્રમાણે કહેવામાં આવેલ છે. "श्वेतं सुजातं सुविभक्तश्रृंगं गोष्टाङ्गणे वीक्ष्य वृषं जरार्तम् । ऋद्धिं च वृद्धिं च समीक्ष्य बोधात् कलिङ्गराजविरवाप धर्मम्" ॥१॥ છે આ કરકÇ રાજાની કથા થઈ છે દ્વિમુખ રાજાની કથા આ પ્રમાણે છે– પાંચાલ દેશમાં કામ્પિત્યપુરમાં જયવર્મા નામે એક રાજા હતા. તેની પટ્ટરાણીનું નામ ગુણમાલા હતું. રાજા અને રાણી પિતાના પુણ્યફળને ભેળવીને પિતાને સમય उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy