SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३१० उत्तराध्ययन सूत्रे जिनशासने = जिनेन्द्र प्ररूपितधर्मे निष्क्रान्ताः = प्रत्रजिताः, निष्क्रम्य च श्रामण्ये = वारित्रे पर्युयस्थिताः=प्रोयता अभूवन् । कहकण्डू द्विमुख नमि नगगतिनामान श्वत्वारोऽपि राजानो जिनशासने प्रवज्य चारित्रं सम्यक्परिपालयन्तो भवभ्रमणाद्विरताः सिद्धिगति प्राप्ता इति भावः ||४६ ४७॥ चतुर्षु प्रत्येकबुद्धेषु तृतीयस्य नमिराजर्षेः कथा नवमाध्ययने गता, अन्त्र करकण्डू द्विमुख नभोगतीनां कथा क्रमशो लिख्यते॥ अथ करकण्डूराजकथा ॥ Hites भरतक्षेत्रे कलिङ्गदेशे चम्पानगयीं प्रबलपराक्रमो गुणरत्नानामुदधि दधिवाहनो नाम राजा । तस्य राज्ञः शीलादिगुणसमलङ्कृता चेटकराजदुहिता पद्मावती नामासीत्पट्टमहिषी । सा हि नृपेण सह विविधान् भोगान भुञ्जाना क्रमेण गर्भवती जाता । तदा राज्ञ्या एवं दोहदो जातःयदहं कृत राज्य में स्थापित करके ( जिनशासने- जिनशासने ) जिनेन्द्र प्रभु द्वारा प्ररूपित धर्ममें (निक्खता - निष्क्रान्ताः ) प्रत्रजित हुए - (सामण्णं पज्जुबडिया - श्रामण्यं पर्युपस्थिताः) और चारित्रकी आराधना से मुक्ति प्राप्त की । इन चार प्रत्येक बुद्धोंमेंसे तृतीय नमि राजऋषि की कथा तो नवम अध्ययन में कही जा चुकी है। केवल करकण्डू द्विमुख तथा नगगति की कथा कहनी बाकी है सो उनमें प्रथम करकण्डू की कथा इस प्रकार है इस भरतक्षेत्र के अन्तर्गत कलिङ्ग नामका एक देश हैं । उसमें चंपा नामकी नगरी थी । उसका अधिपति दधिवाहन नामका राजा थे । यह गुणरूपी रत्नों के समुद्र एवं विशिष्ट पराक्रम शाली थे । इनकी पहरानी का नाम पद्मावती था । यह चेटक राजा की पुत्री थी । सने- जिनशासने नेन्द्र अनुद्वारा स्थापित धर्मभां निक्खता- निष्क्रान्तः स्थापित मन्या-द्वीक्षा अरि ४२ भने सामण्णे पज्जुत्रद्विया- श्रामण्यं पर्युपस्थिताः ચારિત્રની આરાધનાથી મુકિત પ્રાપ્ત કરી. આ ચાર પ્રત્યેક બુદ્ઘોમાંથી ત્રીજા નમિરાજ ઋષિની કથા તા નવમા અધ્યયનમાં કહેવાઈ ગયેલ છે. આમાંના કરકન્તુ, દ્વિમુખ અને નવગતિની યથા કહેવાની બાકી છે. તે આમાં પ્રથમ કરકન્હની કથા આ પ્રકારની છે— આ ભારતક્ષેત્રનીઅંદર કલિંગ નામને દેશ હૈ. આમાં ચંપા નામની નગરી હતી. એના અધિપતિ દુધિવાહન નામના રાજા હતા તે ગુણુરૂપ રત્નાના સમુદ્ર અને વિશિષ્ઠ પરાક્રમશાળી હતા. તેમની પટ્ટરાણીનું નામ પદ્માવતિ હતુ. તે ચેટક ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy