SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १८ हरिषेणचक्रवर्तीकथा तथामूलम्-एगच्छेत्तं पसाहित्ता, महीं माणनिसूरणो। हरिसेणो मस्सिदो, पत्तो गईंमणुत्तरं ॥४२॥ छाया-एकच्छत्रां प्रसाध्य, महीं माननिषूदनः । ___ हरिषेणो मनुष्येन्द्रः, प्राप्तो गतिमनुत्तराम् ॥४२॥ टीका-माननिषूदनः दृप्तारिदलदर्पमर्दनः मनुष्येन्द्रः एकविंशतितम नमि नामक तीर्थकरे विद्यमाने दशमश्चक्रवतीहरिषेण हरिषेणनामकः, महीं पृथिवीम् , एकच्छत्राम-एक छत्रं राजचिहं यस्यां सा एकच्छत्रा ताम्, अविद्यमानाऽपरनृपामित्यर्थः। प्रसाध्य कृत्वा दीक्षां गृहीत्वा अनुत्तरां-सर्वोत्कृष्टां मोक्षरूपां गतिं प्राप्तः ॥४२॥ अथ हरिषेणकथाआसीद् भरतक्षेत्रे काम्पिल्यपुरे महाहरिनामको नृपः। तस्यासीन्मेरा नाम महिषी। सा हि एकदा कोमलशय्यायां शयाना चतुदर्श स्वमान् दृष्टवती। तथा-'एगच्छत्तं' इत्यादि। अन्वयार्थ-(माणनिसूरणो-माननिषूदनः) मदोन्मत्त शत्रुओंके मान का मर्दन करनेवाला (मणुस्सिदो-मनुष्येन्द्रः) इक्कीसवें-तीर्थकर की मौजूदगी में विद्यमान हरिषेण नामके दश वें चक्रवर्तीने (महींमहीम् ) इस पृथ्वी कों (एगच्छत्तं-एकच्छत्रां कृत्वा) पूर्णरूप से अपने आधीन करके पश्चात् (अणुत्तरं गइम् पत्तो-अनुतराम् गतिं प्राप्तः) सर्वोत्कृष्ट मोक्षरूप गतिको प्राप्त किया इनकी कथा इस प्रकार है इस भरत क्षेत्र के अन्दर काम्पित्यपुर में महाहरि नामका राजा था। उसकी मेरा नामकी एक महिषी थी। उसने रात्री में अपनी तथा-"एगच्छतं" त्याहि. अन्याय-माननिमरणो-माननिषदनः महामत शत्रुाना सानु भन ४२३मणुस्सिदो-मनुष्येन्द्रः सेवासमा ती ४२ना मतमा थयेला हरिषेण नामाना इसमा यती महीं-महिं पृथ्वीन एगच्छत्तं-एकच्छत्रं पूपले पोताना माधीन ४रीने अणुत्तरं गइम पत्तो-अनुन्तरां गतिं प्राप्तः सत्कृिष्ट મક્ષ ગતિને પ્રાપ્ત કરી. એમની કથા આ પ્રમાણે છે– આ ભરતક્ષેત્રની અંદર કાંપિપુરમાં મહાહરિ નામના રાજા રાજ્ય કરતા હતા. તેને મેરા નામની પટરાણી હતી. તે રાત્રીના વખતે પિતાની સુકે મળ શૈયા પર उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy