SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १८ श्री श्रीमद-अरमाथकथा तथामूलम्-सागरंतं चइत्ता णं, भरहं नर वरीसरो। अरो य अयं पत्तो, पत्तो गईमणुत्तरं ॥४०॥ छाया-सागरान्तं त्यक्त्वा खलु, भारतं नरवरेश्वरः । अरश्च अरजः प्राप्तः, प्राप्तो गतिमनुत्तराम् ॥४०॥ टीका-'सागरंतं' इत्यादि । नरवरेश्वर: नराधिपः अरः अरनामकः सप्तमश्चक्रवर्ती अरजा वैराग्यं प्राप्तः सागरान्तं भारतं भरतक्षेत्रं च खलु निश्चयेन त्यक्तवा, अष्टादशस्तीर्थङ्करो भूत्वा अनुत्तरांपर्योत्कृष्टां गति-सिद्धिगति प्राप्तः ॥४०॥ श्रीमद-अरनाथकथाआसीदिह-जम्बूद्वीपे पूर्वविदेहे वत्सनामके विजये सीमापुया महापरा. क्रमी धनपति म नरपतिः। स हि कदाचित्संनातवैराग्यः समन्तभद्राचार्य तथा-'सागरंतं' इत्यादि। अन्वयार्थ-(नरवरीसरो-नरवरेश्वरः) नराधिप (अरो-अरः) अर नामक सप्तम चक्रवर्तीने (अरयं पत्तो-अरजः प्राप्तः) वैराग्य प्राप्त करके (सागरंतं भरहं-सागरान्तं भारतम्) इस सागरान्त भरतक्षेत्रका (णं-खलु) निश्चय से (चइत्ता-त्यत्तवा) परित्याग करके (अणुत्तरं गई पत्तो-अनुत्तरां गतिं प्राप्तः) सर्वोत्कृष्ट सिद्धिगति को प्राप्त किया। ये अठारहवें तीर्थकर हुए है। इनकी कथा इस प्रकार है इस जंबूद्वीप के अन्दर पूर्वविदेह में बत्सनामका एक विजय है। उसमें एक सीमापुरी नामकी नगरी थी। वहां का शासक धनपति नामका महा पराक्रमी राजा था। किसी समय इन्होंने वैराग्यभावकी तथा--"सागरंत" त्या ! या-क्या-नवरीसरो नावि५ अरो-अर:५२ नामना सातमा यवतमे अरयंपत्तो-अरजः प्राप्तः वेराय प्राप्त ४रीने सागरंतं भरहं-सागरान्तम् भारतम् मा सारान्त सरतक्षेत्र नं-खलुनियबी चइता-स्यक्तवा परित्याग ने अणुतरं गई पचो-अनुत्तरगति प्राप्तः सष्टि सिद्धगतिने प्रत. मा सढारमा તીર્થકર થયા છે. એમની કથા આ પ્રમાણે છે – આ જખદીપની અંદર પૂર્વ વિદેહમાં વત્સ નામનું એક વિજય છે તેમાં સીમાપુરી નામનું નગર હતું ત્યાંના શાસક ધનપતિ નામના મહાપરાક્રમી રાજા હતા. કઈ સમય એમને વિરાગ્યભાવની પુષ્ટિથી સમન્તભદ્રાચાર્ય નામના એક 31 उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy