SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ तथा- मूलम् – चइती भारंहं वासं, चक्कही मंहडिओ । संती संतिकॅरे लोएँ, पत्तो" गईमणुत्तरं ॥३८॥ छाया - त्यक्त्वा भारत वर्ष, चक्रवर्ती महर्द्धिकः । शान्तिः शान्तिकरो लोके, प्राप्तो गतिमनुत्तराम् ||३८|| टीका - 'चन्ता' इत्यादि । 7 महर्द्धिकः = चतुर्दशरत्नन वनिधानादियुक्तः चक्रवर्ती= पंचमचक्रवर्त्ती लोके =त्रिभुवने शान्तिकरः =शान्तिकारकः, अनेन तीर्थङ्करत्वं सूचितम् शान्तिः= शान्तिनाथ नामा षाडशस्तीर्थङ्करो भारतं वर्ष यता = षट् खण्ड ऋद्धिं परित्यज्य अनुत्तरां = सर्वोत्कृष्टां सिद्धिरूपां गतिं प्राप्तः ||३८|| तथा - 'चइत्ता' इत्यादि । अन्वयार्थ - - (महडिओ - महर्द्धिक: ) चौदह रत्न एवं नवनिधि आदि ऋद्धियों से युक्त (चकवडी - चक्रवर्ती) पंचमचक्रवर्ती (लोए संतिकरे - लोके शान्तिकरः) तथा त्रिभुवन में सर्वप्रकार से शांतिके कर्त्ता (संति - शान्तिः) ऐसे शांतिनाथ प्रभुने भी जो के सोलहवें तीर्थकर हुए हैं ( भारहं वासं भारतं वर्षम् ) षट्खंड की ऋद्धिका (चइता - त्यक्तवा) परित्याग करके ( अणुत्तरं गई पत्तो - अनुत्तरां गतिं प्राप्तः) सर्वोत्कृष्ट सिद्धिरूप गतिको प्राप्त किया है । उत्तराध्ययन सूत्रे सिज्झइ जात्र सव्व दु:खाणमंत करेइ । जहा से सकुमारे राया चाउरंत चक्कट्टी । तच्चा अंतकिरिया " । तथा- ॥ સનકુમાર ચક્રવર્તીની કથા સમાપ્ત ! - " चइत्ता" इत्याहि. अन्वयार्थ –महडिओ-महर्द्धिकः थोहरत्न भने नवविधि यहि रिद्धियोथी युक्त चक्कट्टी-चक्रवर्ती पायमा यवर्ती लोए संतिकरे - लोके शान्तिकरः तथा त्रिभुवनमां शांतिना कुरता मेवा संति - शान्तिः शांतिनाथ प्रभु य ट्ठे भेयो खोजमा तीर्थ १२ थया छे. तेथे भारहं वासं - भारतं वर्षम् षट्मनी रिद्धिना चइत्ता - त्यक्त्वा परित्याग उरीने अणुत्तरं गई पत्तो - अनुत्तरां गतिं प्राप्तः सर्वोत्दृष्ट સિદ્ધિરૂપ ગતિને પ્રાપ્ત કરેલ છે. ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy