SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८० उत्तराध्ययनसूत्रे श्रुतचारित्रधर्म सम्यक परिपाल्य तृतीयदेवलोके गतः। ततश्चयुतो महाविदेहे केवली भूत्वा सिद्धिगति गमिष्यति । मघवचक्रवर्तिनः सर्वमायुः पश्चलक्षवर्षाणि । ॥ इति मघवचक्रवतीकथा ॥ तथामूलम्-सणंकुंमारो मस्सिदो, चकवट्टी महि ओ। ए॒त्तं रंजे ठवित्ताणं, सो वि राया तवं चैरे ॥३७॥ छाया-सनत्कुमारो मनुष्येन्द्रः, चक्रवर्ती महर्दिकः । पुत्रं राज्ये स्थापयित्वा खलु, सोऽपि राजा तपोऽचरत् ॥३७॥ टीका-'सणंकुमारो' इत्यादि । । स प्रसिद्धो महर्द्धिको मनुष्येन्द्रश्चतुर्थश्चक्रवर्ती राजा सनत्कुमारोऽपि पुत्रं राज्ये स्थापयित्वा तपःचारित्रम् अचरत्-समाराधितवान् ॥३७॥ उन्होंने राज्यका परित्याग कर उन्हीं के समीप जिनदीक्षा धारण की। धर्मका परिपालन अच्छी तरह करके फिर वे चक्रवर्ती तृतीय देवलोक में गये । वहां से चवकर महाविदेह में केवली होकर सिद्धि पदको प्राप्त करेंगे। इनकी आयु पांच लाख वर्षकी थी ॥३६॥ फिर भी-'सणंकुमारो' इत्यादि । अन्वयार्थ-(सो-साउ स प्रसिद्ध (महिडिओ-महर्दिकः) महाऋद्धि संपन्न (मणुस्सिंदो-मनुष्येन्द्रः) मनुष्यों में इन्द्र जैसे चतुर्थ (चक्कवट्टीचक्रवर्ती) चक्रवर्ती (सणंकुमारोः-सनत्कुमार अपि) सनत्कुमार ने भी (पुत्तं रज्जे ठवित्ताणं-पुत्रं राज्ये स्थापयित्वा) अपने पुत्रको राज्य में स्थापित करके ( तवं चरे-तपः अचरत्) चारित्र की आराधना की। તેણે તુરત જ રાજ્યને પરિત્યાગ કરી તેમની પાસેથી દીક્ષા ધારણ કરી લીધી. ધર્મનું સારી રીતે પરિપાલન કરીને તે ચક્રવર્તી મરીને ત્રીજા દેવલોકમાં ગયા. અને ત્યાંનું આયુષ્ય પુરૂં કરી ત્યાંથી ચવીને મહાવિદેહમાં કેવળી થઈને સિદ્ધિપદને પ્રાપ્ત કર્યું. એમનું આયુષ્ય પાંચ લાખ વર્ષનું હતું. ૩૬૫ पछी -"सणंकमारो" त्यादि ! मन्वयार्थ -सो-सः से प्रसिद्ध महिडिओ-महर्दिकः महा शिद्ध सपन्न मणुस्सिदो-मनुष्येन्द्रः मनुष्योमा चन्द्र रेवा याथा चक्कचट्टी-चक्रवर्ती यवती' सणंकुमारोऽवि-सनत्कुमारोऽपि सनछुमारे ५९ पुत्तं रज्जे ठवित्ताणं-पुत्रं राज्ये स्थाप यित्वा पोताना पुत्रने रायशासननी धुरा सांपी / तवं चरे-तपःअचरत् शास्त्रिना આરાધના કરી. उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy