SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४० उत्तराध्ययनसूत्रे छाया - अथ च्युतो ब्रह्मलोकात्, मानुष्यं भवमागतः । आत्मनश्च परेषां च, आयुर्जाने यथा तथा ॥ २९ ॥ टीका -- 'से' इत्यादि । अथ=आयुः समाप्त्यनन्तरं ब्रह्मलोकात् = पञ्चमकल्पात् च्युतोऽहं मानुष्यं = मनुष्य सम्बन्धिनं भर्व जन्म आगतः = प्राप्तः । इत्थमात्मतो जातिस्मरणात्मकमतिशय मुक्त्वाऽतिशयान्तरमाह - च पुनरहम्, आत्मनः = स्वस्य परेषाम् ः अन्येषां च आयुः = जीवितं यथा येन प्रकारेण अस्ति, तथा तेन प्रकारेणैत्र जाने । इदमुप लक्षणं ततश्च - गतिमपि जानामीत्यर्थः ॥ २९॥ क्षत्रियराजऋषिरित्थं प्रसङ्गतोऽपृष्टमपि स्ववृत्तान्तमावेद्य सम्प्रत्युपदिशन्नाह - मूलम् - - नाणारुडं चं छंद चं, परिवजिज्ज संजएँ । सत्था, इई विजाम संचरे ॥३०॥ अाजे छाया - नानारुचिं च छन्दं च, परिवर्जयेत्संयतः । अनर्था ये च सर्वार्थाः, इति विद्यामनुसंचरेः ॥३०॥ " तथा - 'से चुओ इत्यादि ! अन्वयार्थ - ( अह - अथ ) देवभव संबंधी आयु के समाप्त होने पर (बंभलोगाओ चुओ- ब्रह्मलोकात् च्युतः) उस पंचम स्वर्ग से चवा हुआ मैं ( माणुस्सं भवमागओ-मानुष्यं भवमागतः) मष्नुय संबंधि भव में आया हूं। इस प्रकार अपना जातिस्मरणात्मक अतिशय कहकर के उन क्षत्रिय राजर्षिने संजयमुनि से यह भी कहा कि मै (अप्पणो परेसिं च जहा आउं तहा जाणे - आत्मनः परेषां च यथा आयुः तथा जाने) अपन तथा परके आयुष्यको भी वह जितना है उसको मैं जानता | उपलक्षण से गतिको भी जानता हूं ॥ २९ ॥ तथा- - " से चुओ" इत्याहि ! अन्वयार्थी— अह-अथ देवलव३यी आयुष्य पूर्ण थवाथी बंभ लोगाओ चुओब्रह्मलोकात् च्युतः ते पांथमा स्वर्गथी आयुबंध युरो थतां त्याची व्यवीने माणुस्सं भवमागओ - मानुष्यं भवमागतः डुं मनष्यलवमां आवे छे. या प्रमाणे પેાતનું જાતિસ્મરણાત્મક વર્ણન કરીને તે ક્ષત્રિય રાજષિએ સંજય મુનિને એ उछु है, हुं अपणो परेसिं च जहा आउं तहाजाणे - आत्मनः परेषां च यथा आयुः तथा जाने भा३ पोतानु तथा जीन्मनुं आयुष्य डेंटलु छे ते पशु लागु छु ઉપલક્ષણથી ગતિને પણું જાણું છું રા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy