SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १८ क्षत्रियराजर्षेरुपदेश: वर्षशतपरिपूर्णायुर्जीव सदृशः आसम् = अभूवम् । यथा जीवो यदि मनुष्यलोके शतवर्षपर्यन्तं जीवति, तदा स परिपूर्णायुष्को भवति, तथैव अहं महामाणनाfe ब्रह्मनाम पञ्चदेवलोकविमाने परिपूर्णायुष्कोऽभवम् इति भावः । देवलोके हि या सा पालि:- पालिखि पालि:= जीवितजलधारणाद् भवस्थितिः, सा चेह प्रयोपप्रमाणा । तथा महापालि:- सागरोपमप्रमाणा च भवस्थितिरस्ति । सागरोपमप्रमाणत्वेनास्या महत्त्वम् । एतदेवस्थितिद्वयं देवसम्बन्धि । अनयोर्भवस्थित्योमध्ये महापालिर्नाम भवस्थितिः, दिव्यावर्षशतोपमा=देवभवसम्बन्धि वर्षशततुल्या, सागरोपमप्रमाणा आसीत्, यथा-मृत्युलोके वर्षशतं परमायुस्तथैव तत्र महापालिः परमायुः । तावदायुष्कोऽहमभवम्, अतो मम पञ्चम देवलोके उत्कृष्टतो तोपमदशसागरोपम स्थितिरासीत् ||२८|| तथा— मूलम् -- से' चुओ बंभलोगाओ, माणुस्सं भवमार्गओ । अर्पणो यँ परेसि चं, आउं जाणे जंहा तहाँ ॥ २९ ॥ १३९ वर्ष की पूर्ण आयुवाले जीव के समान था, अर्थात् मनुष्यलोक में जिस प्रकार कोई जीव सौ १०० वर्ष की आयुतक जीवित रहता है वह जैसे पूर्णायुष्क कहलाता है इसी प्रकार मैं भी उस विमान मैं परिपूर्ण आयुवाला देव था । स्वर्गों में पत्यप्रमाण एवं सागरप्रमाण स्थिति देवोंकी कही गई है । सो यहां पालि शब्द से पल्यप्रमाण एवं महापाली शब्द से सागर प्रमाण स्थिति ग्रहण करना चाहिये । क्षत्रिय राजऋषि कह रहे हैं कि वहां पर मेरी (दिव्वा - दिव्या) देवसंबंधी स्थिति (aftaaओवमा महापाली-वर्षशतोपमा महापालिः) मनुष्य पर्याय की सौ १०० वर्ष प्रमाण आयु भोगनेवाले जीव के समान दस १० सागर की पूर्णस्थिति थी ॥२८॥ મનુષ્યલેાકમાં કોઈ જીવ સેા વષૅની આયુ–સુધી જીવીત રહે છે તે જેમ પૂરું આયુ· ષ્યવાળા કહેવાય છે, એજ પ્રમાણે હુ· પણ તેજ વિમાનમાં પરિપૂર્ણ આયુષ્યવાળે દેવ હતા. સ્વર્ગ માં પલ્ય પ્રમાણ અને સાગર પ્રમાણુ સ્થિતિ દેવાની ખતાવવામાં આવેલ છે તે અહીં પાલી રાખ્તથી પલ્ય પ્રમાણ અને મહાપાલી શબ્દથી સાગર પ્રમાણુ સ્થિતિ ગ્રહણ કરવી જોઈએ. ક્ષત્રિય રાષ કહી રહ્યા છે કે, ત્યાં भारी दिव्वा - दिव्या देव संबंधी स्थिति वरिससओत्रमा महापाली - वर्षशतोपमा માહિ મનુષ્ય પર્યાયની સા વ પ્રમાણ આયુ ભગવનારા જીવના સમાન દસ સાગરની પૂર્ણ સ્થિતિ હતી. ૫૮ાા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy