SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १८ क्रियावादिमतश्रवणनिवर्त्तने कारणकथनम् 'कथं भवान् क्रियावाद्यादिमतश्रवणान्निवृत्तः ? इति संयतमुनिजिज्ञासायां क्षत्रियराजऋषिः माह- मूलम् - - संव्वे ते' विदिता मंज्झ, मिच्छादिट्टी अणारिया । विजमाणे परे लोएं, संम्मं जाणामि अप्पगं ॥२७॥ छाया -- सर्वे ते विदिता मम, मिथ्यादृष्टयः अनार्याः । विद्यमाने परे लोके, सम्यग् जानामि आत्मानम् ||२७|| टीका --- 'सच्चे ते ' इत्यादि । हे संजयमुने ! ते पूर्वोक्ताः सर्वे क्रियावादिप्रभृतयो मम=मया विदिताः - ज्ञाताः । एते हि मिथ्यादृष्टयः = मिथ्यादर्शनयुक्ताः सन्ति, अत एव एते अनार्याः=पशुहिंसाद्यनार्य कर्मयुक्ताः सन्ति एते एवंविधाः सन्ति इति भत्र ता कथं ज्ञातम् ? इत्याह- 'विज्जमाणे ' इत्यादि । विद्यमानान् = संप्रति वर्तमानान् कुतीर्थिकान् क्रियावादिप्रभृतीन् कुत्सितमरूपणया, परे लोके - परभवे - नरक होता है वही दूसरों को भी स्थित करता है । तथा मैं ( य इरियामिईरे) संयममार्ग में विचरण करता हूं ||२६|| च आप क्रियावादी आदिके मतश्रवण से निवृत्त हुए हैं ? इस संजय की जिज्ञासा का समाधान करते हुए क्षत्रिय राजऋषि कहते हैं - 'सव्वे ते' इत्यादि । १३७ अन्वयार्थ - हे संजय मुने ! ( ते सच्चे भिच्छादिट्टी अणारिया मज्झ विदिता - ते सर्वे मिथ्यादृष्टयः अनार्याः मम विदिताः) पूर्वोक्त वे सब क्रियावादी आदि मिथ्यादृष्टि हैं तथा अनार्य हैं यह मैं अच्छी तरह से जानता हूं । तथा ये (विजमाणे परे लोए-विद्यमाने परे लोके) सब विद्यमान परलोक में विविध प्रकार की यातनाओं का अनुभव करेंगे ठावए परं" ने स्वयं स्थित होय छे. ते मीलने पशु स्थिर ४२ छे. य इरियामि7 તથા હું સ ંયમમાર્ગીમાં વિચરણ કરૂ છુ. ૫૨૬ા આપ ક્રિયાવાદી આદિના મત શ્રવણથી કઇ રીતે નિવૃત બન્યા છે ? આવી संभ्यनी लज्ञासानु समाधान करतां क्षत्रियराषि हे छे - " सव्वे ते " ४त्याहि ! अन्वयार्थ-डे संभ्य मुनि ! ते सव्वे मिच्छादिट्ठी अणारिया मज्झं विदिताते सर्वे मिथ्यादृष्टयः अनार्याः मम विदिताः पूर्वोस्त थे सजा दियावाही माहि મિથ્યાછી છે તથા અનાય છે. એ सारी रीते लागू छं. तथा मे विजमाणे परे लोए - विद्यमाने परे लोके सध्या विद्यमान परमां विविध प्रहारनी यातना ૧૮ उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy