SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १७ पापश्रमणस्वरूपम् विकृति, उपलक्षणवाद् घृताधशेष विकृतीश्व आहारयति । तथा-तपः कर्मणि= अनशनादौ अरत: अतत्परश्च भवति, स पापश्रमण इत्युच्यते ॥१५॥ किंचमूलम्-अत्यंतम्मि य सूरैम्मि, आहारेई अभिक्खणं । चोईओ पडिचोएइ, पावसमणेत्तिं वुच्चइ ॥१६॥ छाया-अस्तान्ते च मये, आहारयति अभीक्ष्णम् । नोदितः प्रति नो दयति, पापश्रमण इत्युच्यते ॥१६॥ टीका-'अत्यंतम्मि' इत्यादि। यः साधुः अस्तान्ते च सूर्ये-मूर्योदयादारभ्य मूर्यास्तपर्यन्ते काले अ. भीक्ष्णं-तथाविधकारणं विना पुनः पुनः आहारयति-भुङ्क्ते, तथा च-यः श्रुताध्ययनवाचनादिरूपायां ग्रहणशिक्षायां यथावस्थितसाध्वाचारपालनरूप यथाकालप्रतिलेखनाप्रतिक्रमणादिरूपायामासेवनाशिक्षायां च गुर्वादिभिर्नोदितः प्रेरितः पुनः (दुदही-दुग्धदधिनी) दुग्ध दहीरूप (विगइओ-विकृती) विकृतियों को तथा उपलक्षणसे घृतादिक अशेष विकृतियोंको (आहारेइ-आहारयति) आहार करता है तथा (तवोकम्मे अरए-तपःकर्मणि अरतः) अनशन आदिक तपस्यामें लवलीन नहीं रहता है-तपस्याओंको नहीं करता है-वह (पावसमणेत्ति वुचइ-पापश्रमण इत्युच्यते) साधु पापत्रमण हैं ॥१५॥ तथा-'अत्यंतम्मि य' इत्यादि अन्वयार्थ जो साधु (अत्यंतम्मि य सूरम्मि-अस्तान्ते च सूर्य) सूर्योदयसे लेकर सूर्यास्ततक (अभीक्खणं-अभीक्ष्णम् ) पुनः पुनः विना बिशेष कारणके (आहरेइ-आहारयति) खाता रहता है (चोइओ-नोदितः) श्रुत अध्ययन, वाचन आदिरूप ग्रहणशिक्षामें तथा यथावस्थित साध्याचार पालनरूप तथा यथाकाल प्रतिलेखना प्रतिक्रमण करना आदिरूप -दुग्धदधिनि दुध दुही ३५ विगइओ-विकृति विकृतियाने तथा क्षणथी ता६ मशेष विकृतियाने आहरेइ-आहारयति माय छ, तथा मनशन EN माहि तत्रोकम्मे अरए-तपः कर्मणि अरतः तत्यामेमा लीन रहता नथी--14:य से। ४२ता नथी ते पावसमणेत्ति वुच्चइ-पापश्रमण इति उच्यते साधु ५५श्रमण छ. ॥१५॥ तथा-'अत्थंम्मि य" त्या ! अन्य - साधु अत्थंतम्मिय मृरम्मि-अस्तान्ते च मर्ये सूर्यायथी सूर्यास्त सुधी अभीवरखणं-अभीक्ष्णम् घडी विना विशेष जाणे आहारेइ-आहारयति माया ४२ छ. चोइओ-नोदितः श्रुत अध्ययन, पायन आ३ि५ अडय शिक्षामा તથા યથાવસ્થિત સાધુ આચાર પાલનરૂ૫ તથા યથાકાળ પ્રતિલેખના, પ્રતિક્રમણ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy