SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ ९९४ उत्तराध्ययनसूत्रे सम्प्रति मूत्रकृत् समितिगुप्त्योः परस्परविशेषं स्वयमाह -- मूलम्-एयाओ पंचे समिईओ, चरणस्स य पवत्तणे। गुंती नियंत्तणे वुत्ता, असुभत्थेसु य सव्वसो ॥२६॥ छाया--एताः पश्च समितयः, चरणस्य च प्रवर्त्तने । ____ गुप्तयो निवर्तनेऽप्युक्ताः, अशुभार्थेभ्यश्च सर्वशः ॥२६॥ टीका--'एयाओ' इत्यादि । चरणस्य चारित्रस्य प्रवर्तने च-चारित्रेषु प्रवृत्तावेव एताः पूर्वोक्ताः प्राणातिपातविरमणादयः पञ्चसमितय उक्ताः। च-पुन: गुप्तयः सर्वश: सर्वेभ्योऽ शुभार्थेभ्यः अशुभमनोयोगादिभ्यो निवर्त्तने निवृत्तौ, अपि शब्दात् चारित्रप्रतौ च उक्ताः। 'असुभत्थेसु' इत्यत्र पञ्चम्यर्थ सप्तमी ॥२६॥ अब सूत्रकार समितिऔर गुप्ति में परस्पर क्या भेद है सो दिखलाते हैं-'एयाओ' इत्यादि । __ अन्वयार्थ-(चरणस्स पवत्तणे-चारित्रस्य प्रवर्तने) चारित्र में प्रवत्ति करने परही( एयाओ-एताः) पूर्वोक्त प्राणातिपात विरमण आदि पांच समतियों कही गई हैं। (सव्वसो असुभत्थेसु नियत्तणे गुत्ती धुक्ता-सर्वशः अशुभार्थेभ्यश्च निवर्तने अपि गुप्तयः उक्ताः) तथा समस्त अशुभ मनोयोगादिक से निवर्तन में "अपि' शब्द से चारित्र में प्रवृत्ति करने में गुप्तियाँ कही गई हैं। भावार्थ--समिति केवल प्रवृत्ति स्वरूप हैं और ये माणातिपात विरमणरूप हैं। तथा गुप्तियां प्रवृत्ति निवृत्ति उभयस्वरूप है ॥२६॥ __ अब अध्ययन का उपसंहार करते हुए सूत्रकार इनके आचरण હવે સૂત્રકાર સમિતિ અને ગુપ્તિમાં પરસ્પરમાં કે ભેદ છે તે બતાવે છે. -~-"एयाओ" त्या ! अन्वयार्थ --चरणस्स पवत्तणे-चारित्रस्य प्रवर्तने यात्रिमा प्रवृत्ति ४२५॥ उपस्थी । एयाओ-एताः पूर्वरित प्रातिपात विरम माति पाय समितिमा Qqiwi आपस छ, तथा सव्वसो असुभत्थे नियत्तणे गुत्ती युत्ता-सर्वशः अशु. भार्थेभ्यश्च निवनेने अपि गुप्तयः उक्ताः सघणा अशुभ भनी येोमाथी निवत नमा “ગ” શબ્દથી ચાવિત્રમાં પ્રવૃત્તિ કરવામાં ગુપ્તિઓ કહેવામાં આવેલ છે. ભાવાર્થ-સમિતિ કેવળ પ્રવૃત્તિ સ્વરૂપ છે અને તે પ્રાણાતિપાત વિરમણ રૂપ છે તથા ગુપ્તિ પ્રવૃત્તિ-નિવૃત્તિ ઉભય સ્વરૂપ છે. રેરા ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy