SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ __ उत्तराध्ययनसूत्रे अत्यन्तं भुक्तवा, दुग्धतक्रादिक च प्रकामशः पीत्वा निद्राशीला=निद्रालुः सन् मुखं यथा स्यात्तथा स्वपिति-शेते, स पापश्रमणः पापिष्ठ साधुरित्युच्यते ॥३॥! पुनरध्याहमूलम्-आयरियउवज्झाएहिं, सुयं विणयं च गाहिए। ते चे खिसई बाले , पार्वसमणे-तिं वुच्चइ ॥४॥ छाया-आचार्योपाध्यायैः, श्रुतं विनयं च ग्राहितः । तानेव खिसति बालः, पापश्रमण इत्युच्यते ॥४॥ टीका-आयरिय' इत्यादि। आचार्योपाध्यायैः श्रुतम् आगम शब्दतः अर्थतश्च, विनयं ज्ञानदर्शनचा(भोचा-भुत्तवा) खा करके (पेचा-पीत्वा) तथा दुग्ध तक्र आदि को खूब मनमाना पी करके (निदासीले-निद्राशीलः) निद्रा प्रमादमें पडकर (सुहं सुअइ-सुखं स्वपिति) सुखपूर्वक सोता रहता है (से पावसमणेत्ति वुचइसः पापश्रमणः इत्युच्यते) वह साधु पापश्रमण है-वह पापिष्ठ साधु है ऐसा कहा जाता है। भावार्थ-यथेच्छ खा पीकर जो निद्राशील बनकर सोता रहता है-धार्मिक क्रियाओमें उपेक्षा रखता है यह साधु नहीं स्वादु पापश्रमण है ऐसा जानना चाहिये ॥३॥ तथा-'आयरिय' इत्यादि । अन्वयार्थ-जो मुनि (आयरिय उवजाएहिं-आचार्योपाध्यायैः) आचार्य एवं उपाध्याय (सुयं विणयं च गाहिए-श्रुतं विनयं च ग्राहितः) शास्त्र पढने की तथा विनयशील-ज्ञान दर्शन चारित्र एवं उपचार विनय पीत्वा इध, छA माहिने मनमानी शत पूमपान निदासीले-निद्राशीलः निद्राप्रभामा ५डी मुहं मुहइ-सुखं स्वपित्ति भुभव ४ सुध २७ छ. से पावसमणेत्ति वुच्चइ-सः पापश्रमण इति उच्यते ते साधु पाश्रमा छ मे ४ामा मावे छ. ભાવાર્થ–યથેચ્છ ખાઈ પીને જે નિદ્રાશીલ થઈને સૂતા રહે છે–ધાર્મિક ક્રિયાઓમાં ઉપેક્ષાવૃત્તિ રાખે છે તે સાધુ નહીં પરંતુ પાપભ્રમણ છે એવું જાણવું જોઈએ.ua तथा "आयरिय" त्याह! मन्वयार्थ:-- मुनि आयरिय उवज्जाएहि-आचार्योपाध्यायः माया भने उपाध्यायने सुयं विणयं च गाहिए-श्रुतं विनयं च ग्राहितः शास्त्र माणुवानी, तथा વિનયશીલ જ્ઞાન દર્શન આદિ અને ઉપચાર વિનયને પાલન કરવાનું શિક્ષણ આપે उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy