SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ૬૭૮ उत्तराध्ययनसूत्रे छाया - एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? नो अयमर्थः समर्थः । एवं द्वौ त्रयो० यावद् दश संख्याताः । असंख्याता भदन्त ! जीवप्रदेशा जीव इति वक्तव्यं स्यात् ? नो अयमर्थः समर्थः । एकम देशोनोऽपि खलु जीबो नो जीव इति वक्तव्यं स्यात् ? असौ केनार्थेन ? यस्मात्खलु कृत्स्नः प्रतिपूर्णो लोकाकाशप्रदेश तुल्यो जीवो जीव इति वक्तव्यं स्यात् ? असौ तेनार्थेन " इति । " असुं चालापकमधीयानस्य “ कस्यापि नयस्येदमपि मतं, न तु सर्वनयानाम् इत्येवम जानत स्तिष्यगुप्तमुने मिध्यात्वोदयाद् दर्शनविपर्यासः संजातः । तदा जीव प्रदेशविषये तस्येत्थं मतिर्जाता - एक - द्विव्यादयः संख्येयाः असंख्येयाः प्रदेशाः लोगागासपएस तुल्ले जीवे जीवेत्ति वत्तव्धं सिया से तेणद्वेणं" । इति । छाया - एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? नो अयमर्थः समर्थः । एवं द्वौ त्रयो यावद् दश संख्याताः असंख्याताः भदन्त ! जीवप्रदेशा जीव इति वक्तव्यं स्यात ? नो अयमर्थः समर्थः । एकप्रदेशोनोऽपि खलु जीवो नो जीव इति वक्तव्यं स्यात्, असौ केनार्थेन ? यस्मात् खलु कृत्स्नः प्रतिपूर्णो लोकाकाशप्रदेशतुल्यो जीवो जीव इति वक्तव्यं स्यात्, असौ तेन अर्थेन " इति । इस प्रकार इस आलापक को पढ़ने के बाद किसी एक नय की विवक्षा से ऐसा भी हो सकता है अतः यह मत "किसी एक नय का है, सर्व नयों का नहीं है !" इस बात को न समझ कर मिथ्यात्व के उदय से उन तिष्यगुप्त मुनिके दर्शन में विपर्यासता आगई। इसलिये उनको उस समय जीव के प्रदेशविषय में इस प्रकार का ध्यान बंध गया कि एक पडिपुणे लोगागासपएस तुल्ले जीवे जीवेत्ति वतव्वं सिया ? से तेणं अद्वेणं " । इति । छाया - एको भदन्त ! जीव प्रदेशो जीव इति वक्तव्यं स्यात् ? नो अयमर्थः समर्थः एवं द्वौ त्रयो यावद् दश संख्याताः असंख्याताः भदन्त ! जीवमदेशा जीव इति वक्तव्यं स्यात् १ नो अयमर्थः समर्थः ! एकप्रदेशो नोऽपि खलु जीवो नो जीव इति वक्तव्यं स्यात् ? असौ केनार्थेन ? यस्मात् खलु कृत्स्नः प्रतिपूर्णी लोकाकाशम देशतुल्यो जीवा जीव इति वक्तव्यं स्यात् असौ तेन अर्थेन " । इति । આ પ્રકારે એ આલાપકને ભણ્યા પછી કોઈ એક નયના અભિપ્રાયથી એમ પણ થઈ શકે છે.આથી આ મત કાઇ એક નયનાછે, સવ નચાના નથી.” આ વાતને ન સમજીને મિથ્યાત્વના ઉદયથી તે તિષ્યગુપ્ત મુનિના દર્શનમાં વિષયતા આવી ગઈ આથી તેમને એ સમયે જીવના પ્રદેશ વિષયમાં એ પ્રકારનું ધ્યાન બંધાઈ ગયું કે, એક બે ત્રણ વગેરે સંખ્યાત્ત અસંખ્યાત પ્રદેશ જીવ નથી. ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy