SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० १ गा० १ संयोगे दृष्टान्तः तथा चोक्तम् अपरं च - संयोगो हि वियोगस्य, संसूचयति संभवम् । अनतिक्रमणीयस्य, जन्म मृत्योरिवागमम् ॥ १ ॥ यथाकाष्ठं च काष्ठं च, समेयातां महोदधौ ॥ समेत्य च व्यपेयातां, तद्वद् भूतसमागमः ॥ २॥ तथा यह संयोग श्रुतचारित्र - धर्मरूपी उद्यान के भस्म करने में दावानल समान है, सद्बयानरूपी मेघको उडाने में पर्वतशिखर के प्रचण्ड वायु समान है । कहा भी है संयोगो हि वियोगस्य, संसूचयति संभवम् । अनतिक्रमणीयस्य, जन्म मृत्योरिवागमम् ॥ १॥ १३ संयोग, अवश्य होने वाला वियोग का सूचक है, जिस प्रकार जन्म, अवश्य होने वाले मृत्यु के आगमन का सूचक होता है ॥ १ ॥ फिर भी - यथाकाष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां, तद्वद् भूतसमागमः ॥ २ ॥ जिस तरह समुद्र में अनेक काष्ठ इधर उधर से बहते हुए आकर मिल जाते हैं और कुछ ही क्षण बाद फिर वे अलग अलग हो जाते हैं, उसी प्रकार इस संसार में इन संसारी जीवों का मिलने पर अवश्य वियोग होता है ॥ २॥ તથા આ સયેાગ શ્રુતચરિત્ર-ધરૂપી ઉદ્યાનને ભસ્મ કરવામાં દાવાનળ સમાન, સહચાનરૂપી મેઘને ઉડારવામાં પતશિખરના પ્રચંડ વાયુ સમાન છે. કહ્યું પણ છે— संयोगो हि वियोगस्य, संसूचयति संभवम् । अनतिक्रमणीयस्य, जन्म मृत्योरिवागमम् ॥ १ ॥ સયેાગ, અવશ્ય થવાવાળા વિયોગના સૂચક છે, જે રીતે જન્મ એ થનારા મૃત્યુના આગમનનું અવશ્ય સૂચક છે (૧). वणी.... यथा काष्ठं च काष्ठं च, समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ २ ॥ જે રીતે સમુદ્રમાં ચારે તરફથી અનેક લાકડાએ તણાઇને આવે છે, ભેળાં મળે છે અને થાડા જ ક્ષણ પછી તે પાછાં વખરાઇ જાય છે. આજ રીતે આ સંસારમાં આ સંસારી જીવાનું મીલન અને એ પછી અવશ્ય વિયાગ થાય છે (ર). ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy