SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६२४ उत्तराध्ययनसूत्रे अत्र संग्रहः-(शार्दूलविक्रीडितवृत्तम् ) चूर्णीकृत्य पराक्रमान्मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु तत् । स्तम्भस्तैः परमाणुभिः सुमिलितैलॊके यथा दुष्करः, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १॥ ॥ इति दशमः परमाणुदृष्टान्तः ॥१०॥ तत्र मानुषत्वं कथं दुर्लभं तदर्शयितुमाहमूलम् समावन्ना णं संसारे, नाणागोत्तासु जाईसु । कम्मा नाणाविहा कंट, पुढो विस्संभया पंया ॥२॥ छाया-समापन्नाः खलु संसारे, नानागोत्रासु जातिषु । कर्माणि नानाविधानि कृत्वा, पृथक् विश्वभृतः प्रजाः ॥ २॥ टोका-'समावन्ना ण' इत्यादि । 'ण' इति वाक्यालङ्कारे। संसारे नानागोत्रासुबहुविधकुलसंपन्नासु, जातिषु इसका भावप्रदर्शक श्लोक इस प्रकार है चूर्णीकृत्य पराक्रमान्मणिमयं स्तंभं सुरः क्रीडया, मेरौ सन्नलिका समीरवशतः क्षिप्त्वा रजो दिक्षु तत् । स्तम्भस्तैः परमाणुभिः सुमिलित लोके यथा दुष्करः, संसारे भ्रमतः पुननरभवो जन्तोस्तथा दुर्लभः॥१॥ ___ यह दसवां परमाणुदृष्टान्त है ॥१०॥ मनुष्यभव दुर्लभ कैसे है ? इस बात को सूत्रकार प्रकट करते हैं"समावन्नाण"-इत्यादि। अन्वयार्थ-गाथा में " ण" यह शब्द वाक्यालंकार में प्रयुक्त તેને ભાવ દર્શાવાત લૈક આ પ્રકાર છે. चूर्णीकृत्य पराक्रमान्मणिमयं स्तंभं सुरः क्रीडया, मेरौ सन्नलिका समीरवशतः क्षिप्त्वा रजो दिक्षुतत् । स्तम्भस्तैः परमाणुमिः सुमिलितै लाके यथा दुष्करः, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः॥१॥ આ દસમું પરમાણું દષ્ટાંત છે. ૧૦ મનુષ્યભવ દુર્લભ કેમ છે, આ વાતને સૂત્રકાર પ્રગટ કરે છે– 'समावन्नाण ' त्याहिઅન્વયાર્થ–ગાથામાં “બ” આ શબ્દ વાયાલંકારમાં પ્રયુક્ત થયો ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy