SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे जयन्तकुमारस्य कण्ठे पुष्पमालां ददौ । यथा राधावेधो दुष्करस्तथा मनुष्यदेहाच्च्युतस्य प्रमादिनः पुनमनुष्यत्वं दुर्लभमिति । अत्र संग्रहश्लोकः-( शार्दूलविक्रीडितवृत्तम् ) राधायावदनादधः क्रमवशाच्चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद्वामाक्षिवेधो यथा। प्राप्तो दुष्करतां नरेन्द्रतनयापाणिग्रहाकाजिणां, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥ इति सप्तमश्चक्रदृष्टान्तः ॥७॥ अथाष्टमः कूर्मदृष्टान्तः अगाधजलपरिपूर्णः सहस्रयोजनविस्तीर्णः सलिलजन्तुसंभृतः सुशोभितः इन्दिरा भी अपने भाग्य की सराहना करती हुई जयन्त के गले में वरमाला डालकर अपने आपको धन्य मानन लगी। इस दृष्टान्त का भाव केवल इतना ही है कि जिस प्रकार राधावेध साधना दुष्कर कार्य है उसी प्रकार मनुष्य जन्मको हारा हुआ प्रमादी प्राणी को पुनः मनुष्यजन्मकी प्राप्ति दुर्लभ है। इस दृष्टान्तका भावप्रदर्शकश्लोक इस प्रकार है राधाया वदनादधुः क्रमवशात् चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद्वामाक्षिभेदो यथा । जातो दुष्करतां नरेन्द्रतनयापाणिग्रहाकांक्षिणाम् । संसारे भ्रमतः पुननरभवो जन्तोस्तथा दुर्लभः ॥१॥ यह सातवा चक्रदृष्टान्त है ॥७॥ आठवाँ कूर्म (कच्छप ) का दृष्टान्त इस प्रकार है-अगाधजल से પહેરાવીને પિતે પિતાને ધન્ય માનવા લાગી. આ દષ્ટાંતને ભાવ એટલે છે કે, જે રીતે રાધાવેધ સાધના અત્યંત કઠીન અને દુષ્કર છે એજ રીતે મનુષ્ય જન્મને હારી ગયેલ પ્રમાદી પ્રાણીને પુનઃ મનુષ્યજન્મની પ્રાપ્તિ દુર્લભ છે. આ દૃષ્ટાંતને ભાવપ્રદર્શક શ્લેક આ પ્રકાર છે. राधाया वदनादधः क्रमवशात् चकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद् वामाक्षि भेदो यथा। जातो दुष्करतां नरेन्द्रतनयापाणिग्रहाकाक्षिणाम, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥ मा सातभुयष्टांत छ. ॥७॥ આઠમું કુમ કાચબા (ક૭૫) નું દૃષ્ટાંત આ પ્રકારનું છેઅગાધ જળથી પરિપૂર્ણ એવો એક (ધર) હેજ હતું, જેને વિસ્તાર એક ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy