SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ६०८ उत्तराध्ययनसूत्रे अत्र संग्रह-(शार्दूलविक्रीडितवृत्तम् ) तातेऽन्यत्र गते धराऽन्तरगतान्यादाय रत्नानि यद् , विक्रीतानि सुतैर्विदेशिवणिजां हस्तेषु पश्चात् ततः। रत्नान्यानयतेति तातकथने, तत्मापणं दुष्करं, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥५॥ इति पञ्चमो रत्नदृष्टान्तः ॥५॥ अथ षष्ठः स्वप्नदृष्टान्तः आसीत् पाटलिपुत्रनगरे मूलदेवनामकः क्षत्रियः । स स्वाभ्युदयार्थ देशान्तरं गन्तुं प्रस्थितः । मार्गे गच्छतस्तस्य कश्चित् कार्पटिकः सहचरोऽभवत् । मूलदेवः खलु रखना घर में तुम्हारे लिये स्थान नहीं है। इस दृष्टान्त से यह समझना चाहिये कि जैसे उन विक्रीत रत्नों की प्राप्ति उन पुत्रों के लिये दुष्कर हुई उसी तरह से हाथ से निकला हुआ मनुष्य जन्म भी महा दुर्लभ है। इस दृष्टान्त का सार प्रदर्शक श्लोक इस प्रकार है तातेऽन्यत्रगते धरान्तरगतान्यादाय रत्नानि यत्, विक्रीतानि सुतैविदेशिवणिजां हस्तेषु पश्चात्ततः। रत्नान्यानयतेति तातकथने तत्प्रापणं दुष्करम् , संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ यह पांचवां रत्नदृष्टान्त है ॥५॥ छठा स्वप्नदृष्टान्त इस प्रकार है-पाटलिपुत्र नगर में मूलदेव नाम का एक क्षत्रिय रहता था। वह किसी समय अपने भाग्य की સુધી યાદ રાખો કે, તમારા માટે ઘરમાં કેઈ સ્થાન નથી. એટલા માટે આ દષ્ટાંતથી એમ સમજવું જોઈએ કે, વેચેલા રત્નોની પ્રાપ્તિ તે પુત્રોને માટે જેમ દુષ્કર થઈ તેમ હાથમાંથી નિકળી ગયેલ મનુષ્યજન્મ પણ ફરી પ્રાપ્ત થ મહાદુર્લભ છે. सड ४-तातेऽन्यत्रगते धरान्तरगतान्यादाय रत्नानि यत् , विक्रीतानि सुतैर्विदेशिवणीजां हस्तेषु पश्चात्ततः । रत्नान्यानयतेति तातकथने तत्प्रापणं दुष्करम् , संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ આ પાંચમું રત્નદષ્ટાંત છે. જે ૫ છે છઠું સ્વપ્નદૃષ્ટાંત આ પ્રકારથી છે પાટલીપુત્ર નગરમાં મૂલદેવ નામને એક ક્ષત્રિય રહેતો હતો. તે એક સમય પોતાના ભાગ્યની વૃદ્ધિ માટે ઘેરથી બીજા દેશમાં જવા નીકળે. ઉત્તરાધ્યયન સૂત્ર: ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy