SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ६०२ उत्तराध्ययनसचे अत्र संग्रहः- (शार्दूलविक्रीडितवृत्तम् ) देवः कोऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलि पिण्डीकृत्य च तत्र सर्षपकणान् , प्रस्थोन्मितान मीलयेत् । पस्थं पूरयितुं पुनर्विभजनं तेषां यथा दुर्लभ, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ ३ ॥ इति तृतीयो धान्यदृष्टान्तः ॥ ३ ॥ अथ चतुर्थो घूतदृष्टान्तः___ अङ्गदेशे रत्नपुरे रिपुमर्दनो नाम राजाऽऽसीत्। तस्याष्टोत्तरसहस्रस्तम्भालतं सभाभवनमासीत् । स्तम्भे स्तम्भे चाष्टोत्तरसहस्र १००८ कोणाः सन्ति । एकदा तस्य राज्ञः पुत्रो वसुमित्रनामको राज्याकाङ्क्षया चिन्तयति-राजा वृद्धः, तं हत्वा राज्यं गृह्णामि, तद् वृत्तं मंत्रिणा ज्ञातम् , राज्ञे च निवेदितम् । राज्ञाऽपि पुत्रमाहूय संग्रह श्लोक देवः कोपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् प्रस्थोन्मितान् मीलयेत् । प्रस्थं पूरयितुं पुनर्विभजनं तेषां यथा दुर्लभं, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ ३॥ यह तीसरा धान्यदृष्टान्त है ॥ ३॥ चौथा धूत का दृष्टान्त इस प्रकार है-अंगदेश में रत्नपुर नाम का एक नगर था। रिपुमर्दन वहां का राजा था । उसका जो सभामंडप था वह एक हजार आठ १००८ खंभों से सुशोभित था । एक २ स्तंभ के एक हजार आठ १००८ कोने थे। राजा के पुत्र का नाम वसुमित्र था। एक दिन संघ8 sal:-देवः कोपि पुरा समस्त भरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् प्रस्थोन्मितान् मीलयेत्। प्रस्थं पूरयितुं पुनर्विभजनं तेषां यथा दुर्लभ, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥३॥ આ ત્રીજું ધાન્યદષ્ટાંત છે. તે ૩ છે ચોથું વ્રતનું દૃષ્ટાંત આ પ્રકારનું છે. અંગ દેશમાં રત્નપુર નામનું એક નગર હતું. તેમાં રિપુમર્દન નામે રાજા રાજ્ય કરતા હતા. તે નગરને વિશે જે સભા મંડપ હતું તે એક હજાર આઠ ૧૦૦૮ થાંભલાથી સુશોભિત હતે. એક એક સ્તંભને એક હજાર ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy