SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० १ अध्ययननामानि (३६) तत्र षट्त्रिंशदध्ययनानां नामानि प्रदर्श्यन्ते१-विनयश्रुतम् , २-परीषहः, ३-चतुरङ्गीयम् , ४-असंस्कृतम् , ५-अकामसकाममरणीयम् , ६-क्षुल्लकनिर्ग्रन्थीयं, ७-एलकीयम् (उरभ्रीयम् ), ८कापिलकम्, ९-नमिप्रव्रज्या, १०-द्रमपत्रकम्, ११-बहुश्रुतम् , १२-हरिकेशीयम्, १३-चित्तसंभूतीयम् , १४-इषुकारीयम् , १५-सभिक्षु, १६-ब्रह्मचर्यसमाधिः, १७-पापश्रमणीयम् , १८-संयतीयम् , १९-मृगापुत्रीयम् , २०-महानिर्ग्रन्थीयम् , २१-समुद्रपालीयम् , २२-रथनेमीयम् , २३-केशिगौतमीयम् , २४-समितीयम् , २५-यज्ञीयम् , २६--सामाचारी,२७-खलुकीयम्, २८-मोक्षमार्गगतिः, २९-सम्यत्वपराक्रमः, ३०-तपोमार्गः, ३१-चरणविधिः, ३२-प्रमादस्थानम् , ३३-कर्मजगह-जगह वर्णित हुआ है, अतः प्रसिद्धिवश इसे प्रधान कहना कोई अनुचित नहीं है। इसलिए इस मूलसूत्र का नाम उत्तराध्ययन कहा गया है। उत्तराध्ययन के ३६ अध्ययन ये हैं (१) विनयश्रुत, (२) परीषह, (३) चतुरंगीय, (४) असंस्कृत, (६) अकामसकाममरण, (६) क्षुल्लकनिर्ग्रन्थीय, (७) एलकीय, (८) कापिलक, (९) नमिप्रव्रज्या, (१०) द्रुमपत्रक, (११) बहुश्रुत, (१३) हरिकेशीय, (१३) चित्तसंभूतीय, (१४) इषुकारीय, (१५) सभिक्षु, (१६) ब्रह्मचर्यसमाधि, (१७) पापश्रमणीय, (१८) संयतीय, (१९) मृगापुत्रीय, (२०) महानिर्ग्रन्थीय, (२१) समुद्रपालीय, (२२) रथनेमीय, (२३) केशिगौतमीय, २४) समितीय, (२५) यज्ञीय, (२६) सामाचारी, (२७) खलुंकीय, (२८) मोक्षमार्गगति, (२९) सम्यक्त्वपराक्रम, (३०) तपोमार्ग, એટલે પ્રસિદ્ધિવશ આને પ્રધાન કહેવામાં કાંઈ અનુચિત જેવું નથી. આ માટે આ મુલસૂત્રનું નામ ઉત્તરાધ્યયન કહેવાયેલ છે. ઉત્તરાધ્યયનના છત્રીસ અધ્યયન આ પ્રકારે છે– (१) विनयश्रुत, (२) परिषड, (3) यतुरीय, (४) असत, (५) माभसामम२], (६) क्षुदसनिन्थीय, (७) मेसीय (८) पि४, (८) नभिप्रoril (१०) द्रुमपत्र: (११) महुश्रुत, (१२) ७२शीय, (१३) वित्तस भूतीय (१४) ४९४रीय, (१५) समिक्षु, (१६) ब्रह्मयसमाधि, (१७) ५५श्रमणीय, (१८) संयतीय, (१८) भृगापुत्रीय, (२०) मडानिन्थीय (२१) समुद्रपालीय, (२२) २थनेभीय, (२३) शिगौतभीय, (२४) समितीय, (२५) यज्ञीय, (२६) सामायारी, (२७) मjीय, (२८) भाक्ष भाति , (२८) सभ्यत्व५२।भ, ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy