SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५४२ ___ उत्तराध्ययनसूत्रे अलमधिकेन, यथा चैतन्यमस्तीति मन्यते, तथा ऽऽत्माऽस्तीत्यपि मन्तव्यः । तथा चोक्तम् ज्ञानं स्वस्थं परस्थं वा यथा ज्ञानेन गृह्यते । ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥ १॥ अथाऽऽत्मसत्त्वे तदभावे सर्वसम्बन्ध्यनुपलम्भस्य हेतुत्वं न सम्भवतीत्युच्यते, यतोऽयमप्यसिद्धो हेतुः, अहमस्मीत्यनुभवस्य सद्भावात् , सर्वेषां प्राणिनां हि स्वस्य स्वस्यात्मन उपलम्भः प्रतिषेद्धमशक्यः, केवलिनां च सर्वात्मनामुपलभः प्रतिषेद्धपशक्यः। संवेदन होता है। जिस प्रकार उक्त कथन से चैतन्य का सदभाव माना जाता है उसी प्रकार आत्माका भी सद्भाव मानना चाहिये । कहा भी है “ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्यते । ज्ञाता स्वस्थो परस्थो वा, तथा ज्ञानेन गृह्यताम्" ॥१॥ जिस प्रकार अपने में रहा हुआ ज्ञान, तथा दूसरे में रहा हुआ ज्ञान, ज्ञान से जाना जाता है उसी प्रकार अपने और दूसरे में रहे हुए ज्ञाता (आस्मा ) को भी ज्ञान से ग्रहण कर लेना चाहिये ॥१॥ आत्मा के अभाव में जो अनुपलम्भरूप हेतु दिया गया है। सो आत्मा का अनुपलंभ सब को होता है, यदि ऐसा कहा जाय तो यह हेतु असिद्ध हो जाता है, क्यों कि सब को आत्मा का अनुपलम्भ है एक तो यह बात इन्द्रियजन्य प्रत्यक्ष से जान नहीं सकते दूसरे प्रत्येक प्राणी को " अहमस्मि" इत्याकारक स्वसंवेदनरूप प्रत्यक्ष से उस की उपलब्धि જે રીતે આ કથનથી ચિતન્યને સદ્ભાવ માની લેવામાં આવે એ જ રીતે આત્માને પણ સદ્દભાવ માન જોઈએ. કહ્યું પણ છે – "ज्ञानं स्वस्थं परस्थं वा, यथाज्ञानेन गृह्यते। ज्ञाता स्वस्थो परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥१॥" જે રીતે પિતાનામાં રહેલું જ્ઞાન તથા બીજામાં રહેલું જ્ઞાન જ્ઞાનથી જાણી શકાય છે એવી રીતે પોતામાં અને બીજામાં રહેલા આત્માને પણ જ્ઞાનથી સમજી લેવું જોઈએ. આત્માના અભાવમાં જે અનુપલક્ષ્મરૂપ હેત આપેલ છે તે આત્માને અનુપલંભ દરેકને થાય છે. તેવું જે કહેવામાં આવે તે આ હેતુ અસિદ્ધ બની જાય છે કેમકે, સઘળાને આત્માનું અનુપલંભ છે. એક તે આ વાત ઈન્દ્રિયअन्य प्रत्यक्षथी यी नयी शsdi मील प्रत्ये: प्राधीन " अहमस्मि " त्याल ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy