SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागाय नमः ॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितया प्रियदर्शिन्याख्यया व्याख्यया समलङ्कृतम्उत्तराध्ययनसूत्रम्। –xxx:०:xxx॥ अथ मङ्गलाचरणम् ॥ ( मालिनी-छन्दः) (१) भवजलधिनिमज्जज्जीवरक्षककृत्यं, विमलहितवचोभिर्दर्शितात्मैकमृत्यम् । सुर-नर-मुनिवृन्दैबन्धमानापिनम् , सकलगुणनिधानं वर्धमानं प्रणौमि ॥ (२) चरमजिनवरस्य प्राणिकल्याणकर्ती, चरमसमयजाता देशना सोत्तरारव्या । भवतु भविजनानां सुप्रवेद्या सुहृद्या, इति सरलसरण्या वृत्तिरातन्यतेऽस्याः॥ (पृथ्वी-छन्दः) सगुप्तिसमितिं समां विरतिमादधानं सदा, क्षमावदखिलक्षम कलितमजुचारित्रकम् । सदोरमुखवस्त्रिकाविलसिताऽऽननेन्दु गुरु, प्रणौमि भववारिधिप्लवमपूर्वबोधपदम् ॥ ( अनुष्टुप् छन्दः) जैनी सरस्वतीं नत्वा, गौतमं गणनायकम् । उत्तराध्ययने वृत्ति, करोमि भियदर्शिनीम् । ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy