SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे आतपस्य= धर्मस्य निपातेन = संपातेन, अतुला = महती दुःसहा वेदना भवति, आतपोत्पन्नस्वेदक्लेदवशात् तृणक्षते क्षारसेचनेन समुत्पन्ना वेदनेव वेदना भवतीति भावः । एवम् = अनेन प्रकारेण ज्ञात्वाऽपि तुणतर्जिताः - दर्भादितृणक्षता मुनयः तन्तुजं -सूत्रनिर्मितं कार्पासिकम् उर्णातन्तुनिर्मितं कम्बलादिकं वा वस्त्रम् आच्छानवस्त्रं न सेवन्ते | ४७४ " अयं भावः - शयने आसने च शुषिरवर्जिततृणस्य दर्भादेः परिभोगोऽनुज्ञातो जिनकल्पिकानां स्थविरकल्पिकानां च । तत्र जिनकल्पिकानां मुनीनां दृढसंहननपूर्वगतज्ञान - तीक्ष्णोपयोगनिद्राल्पत्वाद्यनेकमखरगुणसम्पन्नत्वेन स्पन्दनचलनादि अन्वयार्थ - ( आयवस्स - आतपस्य ) घाम-धूप के ( निवाएणंनिपातेन) पड़ने से जो शरीर में पसीना आता है, वह पसीना तृणक्षत अर्थात् शरीर में तृण के चुभने से उत्पन्न हुए घाव में लगता है, तब ( अउला वेणा हवइ- अतुला वेदना भवति ) महावेदना होती | ( एवं नच्चा - एवं ज्ञात्वा ) ऐसी वेदना का अनुभव करके भी (तणतज्जिया - तृणतर्जिताः) दर्भादिजन्य घाव वाले मुनि (तंतुजंतन्तुजम् ) ऊर्णादिक तन्तुओं से निर्मित कम्बलादिक तथा कपास से निर्मित वस्त्रादिकरूप आच्छादन वस्त्र का सेवन नहीं करते है । इसका भाव यह है - शयन और आसन में निश्छिद्र दर्भादिक तृणों का परिभोग जिनकल्पिक तथा स्थविरकल्पिक दोनों के लिये अनुज्ञात है। जिस में जिनकल्पी मुनि दृढसंहनन, पूर्वो का ज्ञान, तीक्ष्ण उपयोग तथा अल्पनिद्रा आदि अनेक प्रखर गुणवाले होने से अन्वयार्थ - आयवस्स - आतपस्य धाम तडछाना नित्राएणं-निपातेन पडवाथी शरीरमां જે પરસેવા આવે છે તે પરસેવા તૃણુક્ષત અર્થાત્ શરીરમાં તૃણુના સ્પર્શથી ઉત્પન્ન थयेला धावभां लागे छे त्यारे अडला वेयणा हबई - अतुला वेदना भवति लारे वेहना थाय छे एवं नच्चा एवं ज्ञात्वा सेवी बेहनानो अनुभव उरीने पशु तणतज्जिया- तृणतर्जिताः लोहिनन्य घाव वाणा भुनिखे तंतुअं- तन्तुजम् उनना तांता गोथी मनाવેલ કમ્મલ - આદિ તથા કપાસથી બનાવેલ વસ્ત્રાદિકનુ` આચ્છાદન ન કરવું જોઈએ. એના ભાવ આ પ્રમાણે છે, શયન અને આસનમાં છિદ્રો વગરના દર્ભ આદિ ખડના પરિભાગ જીનકલ્પિક તથા સ્થવિરકલ્પિક અનેને માટે અનુ જ્ઞાત છે, જેમાં જીનકલ્પિ મુનિ તેને દૃઢતાથી સહન કરીને, પૂર્વનુ જ્ઞાન, તીક્ષ્ણ ઉપયાગ, તથા અલ્પનિંદ્રા આદિ પ્રખર ગુણવાળા હેાવાથી તેના શરીરનું હલન ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy