SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४५२ उत्तराध्ययनसूत्रे मुपादाय संयमयात्रां निर्वहन् कालमासे कालं कृत्वा स्वकल्याणं साधितवान् । एवमन्यैरपि मुनिभिर्याचनापरीपहः सोढव्यः ॥ २९ ॥ याचनायां मवृत्तस्य मुनेः कदाचिल्लामान्तरायोदयात् भिक्षाया अलाभः स्यात्, इत्यलाभपरीषहजयं प्राह मूलम् परे घास मेसेज्जा, भोयेणे परिनिट्ठिएँ । लद्धे पिंडे अलंद्धे वा, नाणुतप्पेजें पंडिएं ॥३०॥ छाया - परेषु ग्रासम् एषयेत्, भोजने परिनिष्ठिते । लब्धे पिण्डे अलब्धे वा, नानुतप्येत पण्डितः ॥ ३०॥ टीका- 'परेसु' इत्यादि । पण्डितः - भिक्षुधर्ममर्मज्ञः संयतः, भोजने = ओदनादौ, परिनिष्ठिते = निष्पन्ने सत्येव परेषु = गृहस्थेषु ग्रासं पिण्डम् एषयेत् = गवेषयेत् । ततश्च पिण्डे= आहारेऽकर उसने प्रासु एषणीय आहार की याचना की । याचना में प्राप्त आहार को लेकर अपनी संयमयात्राका निर्विघ्न रीति से निर्वाह करते२ अन्तमें वे आयु समाप्त होनेपर कालधर्मको प्राप्तकर आत्माका कल्याण किया ||२९|| याचना में प्रवृत्त मुनि को कदाचित् लाभान्तराय के उदय से भिक्षा का लाभ न हो सके तो उसे पन्द्रहवें अलाभपरीषह को जीतना चाहीये अब यह बात सूत्रकार प्रदर्शित करते हैं- 'परेसु' इत्यादि । अन्वयार्थ - (पंडिए - पंडितः ) भिक्षुधर्म के मर्म का ज्ञाता संयमी साधु (भायणे - भोजने ) ओदनादिक भोजन (परिनिडिए - परिनिष्ठिते ) निष्पन्न होने पर ही (परेसु परेषु) गृहस्थों के घर विषे (घासं-ग्रासम् ) पिण्डकी ( एसेज्जा - एषयेत् ) गवेषणा करे (पिंडे लद्धे अलद्वे वा - કરીને તેમણે પ્રાસુક એષણીય આહારની યાચના કરી. અને યાચનાથી પ્રાપ્ત થયેલા આહારને લઇને પેાતાની સંયમયાત્રાનું નિર્વિઘ્ને નિર્વાહ કરતાં કરતાં અંતમાં તેઓએ આયુની સમાપ્તિ થતાં, કાળધમ પામી આત્માનું કલ્યાણુ કર્યું. રા યાચનામાં પ્રવૃત્ત મુનિને કદાચીત લાભાન્તરના ઉડ્ડયથી ભિક્ષાને લાભ મળી શકતા ન હોય તેા તેથી હવે પંદરમા અલાભપરીષહને જીતવા જોઈએ मेवात डुवे सूत्रार अहर्शित ४रे छे.' परेसु ' त्याहि. , मन्वयार्थ-पंड़िए-पंडितः लिक्षुधर्मांना भर्मना ज्ञाता संयमी साधु भोयणेभोजने मोहना लोटन परिनिट्ठिए- परिनिष्ठिते निष्पन्न होवाथी ४ परेसु परेषु गृहस्थाना घेर ४४ घास - प्रास पिन्डनी एसेज्जा - एषयेत् गवेषणा ४२ पिण्डे ल ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy