SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ० २ गा. १६ स्त्रीपरीषहजयः ३९१ त्पत्तौ च तद्वशीभूतानां पुरुषाणां नरकनिगोदादिदुर्गतिकसंसारपातः, तस्मात् स्त्रियः पुरुषाणां बन्धनमिति व्यपदेशः । अतः किं कर्तव्यमित्याकाङ्क्षायामाह -' जस्स ' इत्यादि । यस्य - अत्र सम्बन्धसामान्ये षष्ठी, येन मुनिनेत्यर्थः, एताः स्त्रियः परिज्ञाताः परि सर्वथा ज्ञाताः ज्ञ - परिज्ञयाऽस्मिन् भवे परभवे चानन्तदुःखकारणतया विज्ञाताः प्रत्याख्यान परिज्ञया च परिवर्जिताः, तस्य मुनेः श्रामण्यं = चारित्रम् अत्र श्रामयेन सह परिपाल्य परिपालकभावसम्बन्धे षष्ठी । सुकृतं = सुष्ठु आचरितं भवति, सफलं भवतीत्यर्थः ॥ १६॥ " पुरुष उनके वशीभूत हो जाता है । उनके वश में हो जाने से उसका नरक निगोद आदि दुर्गतिरूप संसार में पतन अवश्यंभावी है। इस लिये ये स्त्रियां पुरुषों का बंधन है । इसलिये ( जस्स - यस्य ) जिस मुनि द्वारा (एया परिणाया - एताः परिज्ञाताः ) ये सर्वथा ज्ञ-परिज्ञा से इस भव में तथा परभव में अनंत दुःखों के कारणरूप जानकर प्रत्याख्यानपरिज्ञा से परिवर्जित कर दी जाती हैं ( तस्स सामण्णं सुकर्ड - तस्य श्रामण्यं सुकृतम्) उस मुनि का साधुपना सफल है । भावार्थ - जिस प्रकार मृगादि पशुओं को पकड़ कर रखने के लिये वागुरा (जाल) आदि बन्धन प्रसिद्ध हैं क्यों कि इन द्वारा परतन्त्र किये वे स्वतन्त्र विहार से रहित हो जाते हैं, और अनेक प्रकार की यातनाएँ सहन करते हैं इसी प्रकार पुरुषों का बंधन ये स्त्रियां हैं। इनके वश में पड़ा हुआ प्राणी परतन्त्र होकर अपनी स्वन्तत्रता चारित्र તેના વશ થવાથી તેનું નરક નિગેદ આદિ દુતિ રૂપ સંસારમાં પતન अवश्यंभावि छे भाटे स्त्रि पुरषोनुं बंधन छे, या भाटे जस्स - यस्स ने भुनिद्वारा एयापरिणाया - एताः परिज्ञाताः मे सर्वथा ज्ञ परिज्ञाथी मालव તથા પરભવમાં અનંત દુઃખાના કારણુ રૂપ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી परिवत ४री हेवामां आवे छे तस्स सामण्णं सुकडं तस्य श्रामण्यं सुकृतम् એવા મુનિનુ સાધુ પણુ' સફળ છે. ભાવા—જે પ્રકાર મૃગ આદિ પશુએને પકડી રાખવા માટે જાળ આદિ અંધન પ્રસિદ્ધ છે કેમ કે, તેના દ્વારા પરતંત્ર કર્યાંથી તે સ્વતંત્ર વિહારથી રહિત ખની જાય છે અને અનેક પ્રકારની યાતનાઓ સહન કરે છે. આ રીતે પુરૂષનું અંધન સ્ત્રીઓ છે તેના વશમાં પડેલા પ્રાણી પરતંત્ર મનીને ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy