SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे जत्थ जलं तत्थ वर्ण, जत्थ वणं तत्थ णिच्छियो तेऊ । तेऊ वाउसहगओ, तसा य पचखया चेव ॥२॥ छाया-यत्र जलं तत्र वन, यत्र वनं तत्र निश्चितं तेजः। तेजो वायुसहगतं त्रसाश्च प्रत्यक्षका एव ॥२॥ व्याख्या-यत्र जलं तत्र वन-वनस्पतिः, यत्र वनस्पतिस्तत्र निश्चयेन तेजोवहिः, यत्र तेजस्तत्र वायुः सहयोगिखात् , सास्तु प्रत्यक्षा एव सन्ति ॥२॥ हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कए य नासेइ सप्पाणं ॥३॥ छाया-हत्वा परमाणान्, आत्मानं यः करोति सप्राणम् । अल्पानां दिवसाना, कृते नाशयति स्वात्मानम् ॥ ३॥ व्याख्या-तस्मात् परमाणान् हत्वा यः आत्मानं सप्राणं सबलं करोति, स अल्पानां दिवसानां कृते स्वात्मानं नाशयति ॥३॥ " जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ णिच्छिओ तेज। तेऊवाउ सहगओ, तसा य पच्चक्खया चेव ॥ २॥" जहां जल है वहां निश्चित वनस्पति है। जहां वनस्पति है वहां निश्चित तेज-अग्नि है। जहां तेज है वहां निश्चित वायु है। उसकाय तो प्रत्यक्ष ही है ॥२॥ "हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं। अप्पाणं दिवसाणं, कए य नासेइ सप्पाणं ॥३॥" जो दूसरे जीवों के प्राणों का हनन कर कुछ ही दिनों के लिये अपने आपको सबल बनाने की चेष्टा करता है वह अपने आपका विनाश करता है ॥३॥ जत्थजलं तत्थ वणं, जत्थ वणं तत्थ णिच्छिओ तेउ। तेउ वाउसहगओ, तसाय पच्चक्खया चेव ॥२॥ જ્યાં જળ છે ત્યાં વનસ્પતિનું દેવું નિશ્ચિત છે, જ્યાં વનસ્પતિ છે ત્યાં તેજ અગ્નિ નિશ્ચિત છે. જ્યાં તેજ છે. ત્યાં વાયુ નિશ્ચિત છે. ત્રસકાય તે પ્રત્યક્ષ છે જ રા हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कए य नासेइ सप्पाणं ॥३॥ જે બીજા જીના પ્રાણની વિરાધના કરીને થોડા દિવસો માટે પોતે પિતાની જાતને સબળ બનાવવાની ચેષ્ટા કરે છે તે પિતે પિતાની જાતને વિનાશ કરે છે ? ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy