SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २ गा. १ परीषहस्वरूपकथनप्रतिज्ञा । २७५ ॥ १५ ॥ रोगः = वातपित्तश्लेष्मणां वैषम्येण समुत्पन्नः कुष्ठादिः, स एव परीषहो रोगपरीषहः ॥ १६ ॥ तृणस्पर्शः - दर्भादिस्पर्शः, स एव परीषहः तृणस्पर्शपरीषहः || १७ || जल्ल= मलः, स एव परीषहः जल्लपरीषहः ॥ १८ ॥ सत्कारो वस्त्रपात्रादिदानेन संमाननम्, पुरस्कारोऽभ्युत्थानासनप्रदानवन्दनादिसंपादनम्, तावेव परीषहः सत्कारपुरस्कार परीषहः ।। १९ ।। प्रज्ञा स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, सैंव परीषहः प्रज्ञापरीषहः || २० || अज्ञानपरीषहः – ज्ञानं= मत्यादि, तदभावस्तु अज्ञानम् तदेव परीपहः ॥ २१ ॥ दर्शनपरीषह:दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिनां नानाविधमतश्रवणेऽपि निश्चलतया धियमाणत्वात् सम्यक् परिषह्यमाणं सत् परिषहो भवति ॥ २२ ॥ ४ ॥ एवं श्रीसुधर्मा स्वामी परीषहाणां नामान्यभिधाय तेषां स्वरूपं वक्तुकामः माहमूलम् - परीसहाणं पवित्ती, कासवेणं पवईया । उदाहरिस्सामि, आंणुपुवि सुहं में ॥१॥ ७ तैं कफ की विषमता से समुत्पन्न कुष्ठादिरूप परीषह रोगपरीषह है |१६| दर्भ आदि का स्पर्शरूप परीषह तृणस्पर्शपरीषह है | १७ | मेल आदिरूप परीषह जलपरीषह है | १८ | अन्यद्वारा वस्त्र, पात्र आदि के देने रूप सत्कार, एवं अभ्युत्थान, आसनप्रदान तथा वंदना आदि करने रूप पुरस्कार, इन दोनोंरूप परीषह सत्कारपुरस्कार परीषह है | १९| स्वयं विमर्शपूर्वक वस्तु के परिच्छेद करनेरूप परीषह प्रज्ञापरीषह है | २०| मत्यादिज्ञान के अभावरूप अज्ञानपरीषह है | २१ | क्रियावादी आदि के अनेकविध सिद्धान्तों के श्रवण करने पर भी सम्यग्दर्शन को निश्चलरूप से धार रखने के परिषह का नाम दर्शनपरीषह है ॥ २२ ॥ ઉત્પન્ન થયેલ કુષ્ઠાદ્વિરૂપ પરીષહ રાગપરીષહ છે. (૧૬) દ` આદિના સ્પરૂપ પરીષહ તૃણસ્પશ પરીષહ છે. (૧૭) મેલ આદરૂપ પરીષહ જલ્લપરીષહ છે. (૧૮) અન્યદ્વારા વસ્ત્ર, પાત્ર આદિના દેવારૂપ સત્કાર, અને અભ્યુત્થાન, આસનપ્રદાન તથા વંદના આદિ કરવારૂપ પુરસ્કાર આ બન્ને રૂપ પરીષહ સત્કાર–પુરસ્કારપરીષહ છે. (૧૯) સ્વય' વિમ પૂર્ણાંક વસ્તુના નિર્ણય-પરિચ્છેદ કરવારૂપ પરીષહ પ્રજ્ઞાપરીષહુ छे. (२०) भत्याहि ज्ञाननी सभावय परीषडु अज्ञानयरीषड छे. (२१) ड्डियावाही આદિના અનેકવિધ સિદ્ધાંતાને શ્રવણ કરવાથી પણ સમ્યગ્ દર્શનને નિશ્ચય રૂપથી ધારી રાખવાના પરીષહનું નામ દનપરીષહુ છે. ।।૨૨।। ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy