SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २ सू० ४ द्वाविंशतिपरीषहनामानि २७३ टीका--तद् यथा- क्षुधापरीषहः दिगिछाशब्दो देशीयः क्षुधायें वर्तते । सैव परीषहः परिषद्यते इति परीषदः ॥ १ ॥ पिपासापरीषहः - पिपासा = तृषा, सैव परीषहः, एवं सर्वत्र परीषदार्थेन समानाधिकरण्यं बोध्यम् || २ || शीतपरीषहः - शीतं = हेमन्त शिशिरयोर्जातः शीतस्पर्शः, तदेव परीषदः शीतपरीषहः ॥ ३॥ उष्णपरीषहः- उष्णं - ग्रीष्मवर्षासु जातस्तापरूप उष्णस्पर्शः, तदेव परीषहः॥४॥ दंशमशकपरीयह: - दंशमशकाः प्रसिद्धाः, त एव परीषदः दंशमशकपरीपहः, दंशमशकाः परीपहत्ववन्त इत्यर्थः तत्र परीषहत्वगतैकत्वविवक्षया परीपह इत्येकवचनम् ॥ ५ ॥ अचेल = चैलाभावः जिनकल्पिकविशेषणाम् । स्थविरकल्पिकानां तु जीर्ण खण्डितमल्पमूल्यं प्रमाणोपेतं च चैलं सदप्यचैलमेव । तदेव “इमे” – इत्यादि । श्रमण भगवान् महावीर स्वामी ने जिन २२ परीषहों को सहन करने के लिए भिक्षुको आदेश दिया है वे २२ परीषह ये हैं 1 दिगंछाशब्द देशीय शब्द है, इसका अर्थ क्षुधा है। दिगिंछारूप परीषह का नाम दिगिंच्छापरीषह है | १ | पिपासा - शब्द का अर्थ तृषा है। इसरूप जो परीषह है वह पिपासापरीवह है | २ | हेमन्त एवं शिशिर ऋतु में उत्पन्न शीतस्पर्श का नाम शीत है। इसरूप जो परीषह है उसका नाम शीतपरीषह है । ३ । ग्रीष्म ऋतु एवं वर्षा ऋतु में उत्पन्न हुए ताप का नाम उष्णस्पर्श है। इसरूप परीषह का नाम उष्णपरीषह है | ४ | डांस, मच्छर, बिच्छू, चिउंटी आदि का नाम दंशमशक है। इनके काटने की वेदनारूप जो परीषह है वह दंशमशक परीषह है |५| वस्त्रका सर्वथा अभाव अचेल है, यह जिनकल्पियों को होता है। स्थविरकल्पियों के जीर्ण, खंडित, अल्पमूल्यवाले एवं प्रमाणोपेत वस्त्र होते हैं तो भी उनको શ્રમણ ભગવાન મહાવીર સ્વામીએ જે ૨૨ પરીષહાને સહન કરવાના ભિક્ષુને આદેશ આપેલ છે તે ૨૨ પરિષહ આ છે. દિર્નિચ્છારૂપ પરિષહનું નામ દિગિચ્છાપરીષહ છે (૧) “ દિગિ ́ચ્છા, એટલે ભૂખ. પિપાસા શબ્દના અર્થ તૃષા છે, આ રૂપ જે પરીષહું છે તે પિપાસાપરીષહ છે (૨) હેમ'ત અને શિશિર ઋતુમાં ઉત્પન્ન થતાં ઠંડા સ્પર્શનું નામ શીતપરીષહ છે (૩) ગ્રીષ્મ તથા વર્ષા ઋતુમાં ઉત્પન્ન થતા તાપ રૂપ ઉષ્ણુ સ્પર્શ નુ નામ उष्णुपरीषड् छे (४) डांस, भच्छर, वींछी, भाउड, माहिनु नाम : शमश छे, तेना કરડવાની વેદના રૂપ પરીષહ તે દશમશકપરીષહ છે. (૫) વસ્ત્રના સદા અભાવ તેઅચેલ છે એ જીનકલ્પિએને થાય છે. સ્થવિરકલ્પિએના જીણ, ખ ંડિત અલ્પ મૂલ્યવાળાં એવાં પ્રમાણાપેત વસ્ત્ર હાય છે તે પણ તેને અચેલજ માનવા જોઈએ. એવા उ० ३५ ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy