SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १२ प्रियदर्शिनी टीका अ० १ गा. ४८ श्रुतज्ञानलामे मोक्षप्राप्तिर्देवत्वप्राप्तिर्वा २६३ मूलम् - से देवगंधव्वमणुस्सइए, चन्तु देह मलैपंकपूइयं । सिद्धे वा हवइ सार्सए, देवे वां अप्परंए महिडिढेए-त्ति बेमिं ॥४८॥ [ स सिद्धए वा हवए य सासए, सुरेय वा अप्परए महिटि ए - तिबेमि ] || उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥ छाया - स देव गन्धर्वमनुष्यपूजितः त्यक्त्वा देहं मलपङ्कपूतिकम् । " सिद्धो वा भवति शाश्वतः, देवो वा अल्परजा महर्द्धिक इति ब्रवीमि ||४८ || [ स सिद्धो वा भवति च शाश्वतः, सुरश्र वा अल्परजा महर्द्धिकः - इति ब्रवीमि ] टीका--' स देवगंधव्व० ' इत्यादि -- सः = पूर्वोक्तलक्षणविशिष्टो विनयवान् शिष्यः इह लोके देवगन्धर्वमनुष्यपूजितः = देवैः = वैमानिक ज्योतिष्कैः, गन्धर्वैः - गन्धर्वनिकायो - पलक्षितैर्व्यन्तरभवनपतिभिः, मनुष्यैः = चक्रवर्त्यादिभिः पूजितः संमानितो भवति । यथा मलपङ्कपूतिकं - मलं विण्मूत्रादिकं तदेव पङ्कः कर्दमस्तेन पूतिकं = दुर्गन्धियुक्तंदेहम्-औदारिकं क्रियासंपत्ति से गुरु महाराज उस पर सदा प्रसन्न रहा करते हैं । द्वादश प्रकार की तपस्या से वह कर्मों के आस्रव को रोकने वाला हो जाता है। पांच महाव्रतों की आराधना से उसका आत्मिक बल विशिष्ट होकर उसको तपस्तेज की लब्धि से संपन्न बना देता है ॥ ४७ ॥ 'सदेव' इत्यादि । अन्वयार्थ - (स-सः) पूर्वोक्त लक्षणों से विशिष्ट विनयशाली शिष्य (देवगंधव्वमणुस्स पूइए - देवगंधर्वमनुष्य पूजितः) देव वैमानिक ज्योतिष्क देवों से गंधर्व-गंधर्वनिकाय से उपलक्षित व्यन्तर देवों से, एवं भवनपतिदेवों से, तथा मनुष्यों - चक्रवर्ती आदि से पूजित होता है। तथा (मलपंએના પર સદા પ્રસન્ન રહ્યા કરે છે માર પ્રકારની તપસ્યાથી તે કમના આશ્રવને રાકનાર બની જાય છે. અને પાંચ મહાવ્રતાની આરાધનાથી એનુ આત્મિક અલ વિશિષ્ટ અને છે. અને આથી તેને તપસ્તેજની લબ્ધિ સંપન્ન मनावे छे. ॥ ४७ ॥ स देव त्याहि अन्वयार्थ —ससः पूर्वोक्त लक्षाशुनी विशिष्ट विनयशाणी शिष्य देव गंधव्वमस्सइए - देव गंधर्व मनुष्य पूजितः देव- वैभानि ज्योतिष्ठ हेवेो, गांधर्व-गंधर्व નિકાયથી ઉપલક્ષિત વ્યન્તર દેવ અતે ભવનપતિ દેવા તથા મનુષ્યા ચક્રવતી माहिथी चूलत मने छे तथा मलपंक पूइयं देहं चइन्तु - मलपंकपूतिकं देहं त्यक्त्वा 66 ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy