SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २३३ प्रियदर्शिनी टीका. अ० १ गा० ३४ एषणासमितिविधिः तत्र स्थिते सति पूर्वागतभिक्षुकस्य द्वेषः स्यादिति भावः । अन्येषां भिक्षुकापेक्षया येऽन्ये सन्ति गृहस्थास्तेषां, चक्षुःस्पर्शतः चक्षुःस्पर्शे दृष्टिगोचरे न तिष्ठेत, 'अयं भिक्षुः पूर्वागतभिक्षुनिष्क्रमणं प्रतिक्षते इति यथा गृहस्था न जानन्ति तथा तिष्ठेदिति भावः। एकः रागद्वेष रहितः सन्, भक्तार्थम्-आहारार्थ तिष्ठेत् । तम्=पूर्वागतभिक्षुकं, लङ्घयित्वा=अनादृत्य, नातिकामेत्= न गृहमध्ये गच्छेत्, पूर्वागतभिक्षुकस्य सद्भावे गृहस्थस्यगृहेःगमने तदप्रीतिशासनलघुतादिदोषाणां संभव इति भावः ॥३३॥ सम्पति ग्रहणैषणाविधिं सूत्रकारः प्रदर्शयतिमूलम्-नाइंउच्चे न नीए वा, नासपणे नोइरओ। फासुयं परैकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥ छाया--नात्युच्चे न नीचे वा नासन्ने नातिदूरतः । प्रासुकं परकृतं पिण्डं, प्रतिगृह्णीयात् संयतः ॥ ३४ ॥ भिक्षु को द्वेष हो सकता है। इसी प्रकार (नन्नेसिं चक्खुफासओ चिद्वेज्ज-नान्येषां चक्षुःस्पर्शतः तिष्ठेत् ) गृहस्थ के नजर में आवे ऐसा भी खडा न होवे (एगो-एकः) एक तथा राग-द्वेष रहित होकर (भत्तटुंभक्तार्थम्) आहार के लिये (चिटेज) खडा रहे और (लंघित्ता तं नाइक्कमेलङ्घयित्वा तं नातिक्रमेत् ) पहले वाला भिक्षु जब तक बाहर न निकले तब तक मुनि को उस गृहस्थ के घर में आहार निमित्त प्रविष्ट नहीं होना चाहिये । पहले आये हुए भिक्षु के सद्भाव में गृहस्थ के घर जाने पर गृहस्थ को उस के प्रति अप्रीति हो सकती है एवं शासन की लघुता आदि दोषों की संभावना हो सकती है ॥३३॥ गये। मिना भनभा द्वेष an रे मने छ. तम नन्नेसिं चक्खु. फासओ चिटेज्ज--नान्येषां चक्षुः स्पर्शतः तिष्ठेत् गृहस्थनी दृष्टि पडे से शत ५५ समान २९. एगो-एकः से तथा रा देश हित मनीन भत्त;-भतार्थम भिक्षा माटे चिटेज ला २९ मन लंधित्ता तं नाइक्कमे-लंघयित्वा तं नातिक्रमेत પહેલા ભિક્ષા માટે ગયેલ ભિક્ષુ જ્યાં સુધી બહાર ન નીકળે ત્યાં સુધી મુનિએ તે ગૃહસ્થના ઘરમાં આહાર નિમિત્ત પ્રવેશ ન કરવો જોઈએ. પહેલાં ગયેલાં સાધુના સદ્ભાવમાં ગૃહસ્થને ત્યાં જવાથી ગૃહસ્થને તેના તરફ અપ્રીતિ થાય અને શાસનની લઘુતા આદિ દોષાની સંભાવના થાય છે. ૩૩ છે उ० ३० ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy