SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसूत्रे अस्मिन् दृष्टान्ते-सकृदुक्तादपि मर्मवचनात् षण्णां जीवानां प्राणव्यपरोपणं जातम्, यतः पुत्रवधूगर्भे द्वयमपत्यमासीत् । तस्मान्मार्मिकं वचनं न भाषणीयम् । सावद्य-निरर्थक-मर्मग-वचनभाषणस्य सर्वथा प्रतिषेधं बोधयितुमुत्तरार्धमाह'अप्पणट्ठा' इत्यादि। आत्मार्थ स्वार्थ, परार्थ वा, तथा उभयस्य आत्मनः परस्य च अर्थे, वा-अथवा, अन्तरेण अनुभयार्थे स्वपरप्रयोजनाभावेऽपि सावधं न लपेत्= न निरर्थकं लपेत्, न ममग लपेत् , इति सम्बन्धः ॥ २५ ॥ अथान्यसंसर्गकृतदोषपरिहारमाहमलम-समरेसु अंगारेसु, संधीसु य महापंहे । एगो एगिथिए सद्धिं, नेव चिट्टे ने संलवे ॥२६॥ छाया-समरेषु अगारेषु, संधिषु च महापथे । एकः एकस्त्रिया साध, नैव तिष्ठेत् न संलपेत् ॥२६॥ टोका-'समरेसु' इत्यादि समरेषु-लौहकारशालासु तथा-अगारेषु-गृहेषु, तथा संधिषु-गृहद्वयान्तरा. लेषु तथा-महापथे-राजमार्ग, एका-एकाकी, एकस्त्रिया-एकाकिन्या स्त्रिया, सार्धसह, नैव तिष्ठेत् ऊर्ध्वस्थानावस्थितो नैव भवेत् । न संलपेत्-तया सह समरादिषु स्थानेषु क्यापि संभाषणं न कुर्यादित्यर्थः । अत्र समरादिचतुष्टयस्थानग्रुप पति के गले से फांसी निकाल कर अपने गले में फासो डालकर मर गई वह उस समय गर्भवती थी। उस के गर्भ में दो बालक थे। इस दृष्टांत से यह बात स्पष्ट होती है कि देखो एक बार भी कहे गये मार्मिक वचन से छह प्राणियों का दारूण आपघात हुआ । इसलिये मार्मिक वचन नहीं कहना चाहिये। अपने अथवा पर के निमित्त तथा दोनों के निमित्त एवं जहां स्व और पर का कुछ भी प्रयोजन न हो वहां पर भी व्यर्थ ही मनुष्य को सावद्य, निरर्थक एवं मर्मग वचन नहीं बोलना चाहिये ॥ २५॥ પતિના ગળામાંથી ફાસ કાઢી પિતાના ગળામાં નાખી મરી ગઈ તે એ સમયે ગર્ભવતી હતી, એના ગર્ભમાં બે બાળક હતાં. આ દૃષ્ટતથી એ વાત સ્પષ્ટ થાય છે કે, એક વખત પણ કહેવામાં આવેલા માર્મિક વચનથી છે પ્રાણીઓને કરૂણ આપઘાત થયે, આ માટે માર્મિક વચન ન બેલવાં જોઈએ. પોતાના અથવા બીજાને નિમિત્ત તથા બનેના નિમિત્ત અને જ્યાં પિતાનું કે બીજાનું કોઈ પણ પ્રયોજન ન હોય ત્યાં પર પણ મનુષ્યને સાવદ્ય, નિરર્થક અને માર્મિક વચન બોલવાં ન જોઈએ. (૨૫) ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy